SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०४ प्रज्ञापनाउपाङ्गसूत्र-१-१४/-1-1४१८ मू. (१८) आतपतिट्ठिया खेत्तं पडुच्चनंतानुबंधि आभोगे। चिण उवचिण बंध उदीर वेदतए निजरा चेव ॥ इति ---पन्नवणाए भगवईए कसायपयं समत्तं ।। वृ. 'आयपतिट्ठिय' इत्यादि, प्रथमं सामान्यसूत्रं सुप्रतीतमिति न संगृहीतं, द्वितीयमात्मप्रतिष्ठितपदोपलक्षितं सूत्रं ततोऽनन्तानुबन्धिपदोपलक्षितं तदनन्तरमाभोगपदोपलक्षितं ततश्चयोपचयबन्धोदीरणवेदनानिर्जराविषयाणिक्रमेण सूत्राणि, अत्रचिणेतिउपचयसूत्रोपलक्षणम् पदं - १४ - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापना उपागसूत्रे चतुर्दश पदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाता। १५/१ चउत्थंउपासूत्रं "प्रज्ञापना" भाः-१ समाप्तं भाग:-१०'प्रज्ञापना-पदानि १....१४ समाप्तानि भागः११"प्रज्ञापना" पदानि १५...३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy