SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २८९ पदं-१२, उद्देशकः-, द्वारंवसर्पिणीभिः सकलमपि प्रतरं द्वीन्द्रियशरीरैरापूर्यते, एतदेवापहारद्वारेण सूत्रकृदाह म. (४०४-वर्तत) बेइंदियाणंओरालियसरीरेहिं बद्धेल्लगेहिं पयरो अवहीरति, असंखेजाहिं उस्सप्पिणीओसप्पिणीहिंकालतो, खेततो अंगुलपयरस्सआवलियातेय असंखेजतिभागपलिभागेणं, तत्य णं जे ते मुक्केलगा ते जहा ओहिया ओरालियमुक्कोल्लगा, वेउब्विया आहारगा य बद्धिलगा नत्थि, मुक्किल्लगाजहाओहियाओरालियमुक्केलगा, तेयाकम्मगाजहाएतेसिं चेवओहियाओरालिया, एवं जाव चउरिदिया। पंचिंदियतिरिक्खजोणियाणं एवं वेव, नवरं वेउब्बियसरीरएसु इमो विसेसो पंचिंदियतिरिक्खजोणियाणंभंते ! केवइया वेउब्वियसरीरयापं०, गो०! दु०पं०-बद्धे० मुक्के०, तत्थ णं जे ते बद्धेलया ते णं असंखिआ, जहा असुरकुमाराणं, नवरं तासि णं सेढीणं विखंभसूई अंगुलपढमवग्गमूलस्स असंखेजइभागो, मुक्केलगा तहेव । मणुस्साणंभंते! केवइया ओरालियसरीरगा पं०?, गो०! दु०, तं०-बद्धेलगायमुक्के, तत्थणंजेतेबद्धेल्लगातेणं सिय संखिज्जासियअसंखिजा जहन्नपदेसंखेजासंखेजाओ कोडाकोडीओ तिजमलयपस्स उवरिंचउजमलपयस्स हिडा, अहवणंछटोवग्गोअहवणंछन्नउईछेयणगदाइरासी, उक्कोसपए असंखिजा, असंखिजाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्तओ रूवपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरइ, तीसे सेढीएआकासखेतेहिं अवहारोमग्गिजइ असंखेशा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं कालतो खेत्ततो अंगुलपढमवग्गमूलंतइयवग्गमूलपडुप्पन्नं, तस्थ णं जे ते मुक्केलगाते जहा ओरालिया ओहिया मुक्केलगा, __वेउब्बियाणं भंते! पुच्छा, गो०! दु०, तं०- बद्धे० मुक्के०, तत्वणंजे ते बद्धलगाते णं संखिजा समए २ अवहीरमाणे २ संखेज्जेणं कालेणं अवहीरंति, नो चेवणं अवहीरिया सिया, तत्य णंजे तेमुक्कोलगा तेणंजहाओरालियाओहिया, आहारगसरीराजहा ओहिया, तेयाकम्पगा जहा एतेसिं चेव ओरालिया। वाणमंतराणंजहगानेरइयाणंओरालियाआहारगाय, वेउब्वियसरीरगा जहानेरइयाणं, नवरं तासि णं सेढीणं विक्खंभसूई संखेजओअणसयवग्गपलिभागो पयरस्स, मुक्किलया जहा ओरालिया, आहारगसरीरा जहा असुरकुमाराणं तेयाकम्मया जगा एतेसिंणं वेव वेउविता। तासिणं सेढीणं विक्खंभसूई बिछप्पचंगुलसयवग्गपलिमागो पयरस्स, वैमाणियाणंएवं चेव, नवरं तासिणं सेढीणं विक्खंभसूई अंगुलबितीयवग्गमूलं तइयवग्गमूलपडुप्पन अहवण्णं अंगुलतइयवग्गमूलधणप्पमाणमेताओ सेढीओ, सेसंतंचेव ।। १. 'बेइंदियाण' मित्यादि, द्वीन्द्रियाणा सम्बन्धिभिरौदारिकशरीरैर्बद्धैः प्रतरसायेयाभिरुत्सपिण्यवसार्पिणीभिरपहियते, अत्रप्रतरमिति क्षेत्रतः परिमाणंउत्सर्पिण्यवसर्पिणीभिरिति कालतः, किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह-'अंगुलपयरस्स आवलियाए य असंखेज्जइभागपलिभागेणं'ति, अङ्गुलमात्रस्य प्रतरस्य-एकप्रादेशिक श्रेणिरूपस्य असायेयभागप्रतिभागप्रमाणेन खण्डेन, इदं क्षेत्रविषयं परिमाणं, कालपरिमाणमावलिकाया असङ्खयेय| 10|19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy