________________
२४४
प्रज्ञापनाउपाङ्गसूत्रं १-१०/-/-/३६४
रमश्च, चरमश्चाचरमाश्च, चरमाश्चाचरमश्च, चरमाश्चचरमाश्च । एवमेव चतुर्भङ्गी चरमावक्तव्य पदयोः, एवमेवाचरमावक्तव्यपदयोः सर्वसङ्ख्यया द्विकसंयोगे द्वादश भङ्गाः त्रिकसंयोगे एकवचनबहुवतचनाभ्यामष्टौ । सर्वसंकलनया षड्विंशतिः ।
1
अत्र निर्वचनमाह - 'परमाणुपोग्गले नो चरमे' इत्यादि, परमाणुपुद्गलश्चरमो न भवति, चरमत्वं ह्यन्यापेक्षं, न चान्यदपेक्षणीयमस्ति तस्य, अविवक्षणात्, न च सांशः परमाणुर्येनांशापेक्षया चरमत्वं प्रकल्प्येत, निरवयवत्वात् (तस्य), तस्मान्न चरमो, नाप्यचरमः, निरवयवतया मध्यत्वायोगात्, किन्त्ववक्तव्यः, चरमाचरमव्यपदेशकारण [तः]शून्यतया चरमशब्देनाचरमशब्देन वा व्यपदेष्टुमशक्यत्वात्, वक्तुं शक्यं हि वक्तव्यं, यत्तु चरमशब्देन अचरमशब्देन वा स्वस्वनिमित्तशून्यतया वक्तुमशक्यं तदवक्तव्यमिति ।
शेषास्तु भङ्गाः प्रतिषेध्याः, परमाणौ तेषामसंभवात्, वक्ष्यति च - "परमाणुमि य तइओ" अस्यायमर्थः परमाणौ - परमाणुचिन्तायां तृतीयो भङ्गः परिग्राह्यः, शेषास्तु निरवयवत्वेन प्रतिषेध्याः मू. (३६५) दुपएसिए णं भंते! खंधे पुच्छा, गोयमा ! दुपएसिए खंधे सिय चरमे नो अचरमे सिय अवत्तव्वए, सेसा भंगा पडिसेहेयव्वा ॥ तिपएसिए णं भंते! खंधे पुच्छा, गोयमा ! तिपएसिए खंधे सिय चरमे, नो अचरमे, सिय अवत्तव्वए, नो चरमाई, नो अचरमाई, नो अवत्तव्वयाई, नो चरमे य अचरमे य, नो चरमे य अचरमाइं, सिय चरमाइं च अचरमे य, नो चरमाइंच अचरमाई च, सिय चरमे य अवत्तव्वए य, सेसा भंगा पडिसेहेयव्वा ।
चउपएसिए णं भंते! खंधे पुच्छा, गोयमा ! चउपएसिए णं खंधे सिय चरमे १ नो अचरमे २ सिय अवत्तव्वए ३ नो चरमाई ४ नो अचरमाइं ५ नो अवत्तव्वयाइं ६ नो चरमे य अचरमे य ७ नो चरमे य अचरमाई च ८ सिय चरमाई अचरिमे य ९ सिय चरमाइं च अचरमाई व १० सिय चरमे य अवत्तब्वएय ११ सिय चरमे य अवत्तव्वयाइं च १२ नो चरमाइं च अवत्तव्वए य १३ नो चरमाइं च अवत्तव्वयाइं च १४ नो अचरमे य अवत्तव्वए य १५ नो अचरमे य अवत्तव्वयाई च १६ नो अचरमाई च अवत्तव्वए अ १७ नो अचरिमाइं च अवत्तव्वयाइं च १८ नो चरमे य अचरिमेय अवत्तव्वएय १९ नो चरिमे य अचरिमे य अवत्तव्वयाइं च २० नो चरमे य अचरमाई च अवत्तव्वए य २१ नो चरमे य अचरमाई च अवत्तव्वयाई च २२ सिय चरमाइं च अचरिमे च अवत्तव्वए य २३ । सेसा भंगा पडिसेहेयव्वा ||
पंचपएसिए णं भंते! खंधे पुच्छा, गोयमा! पंचपएसिए खंधे सिय चरमे १ नो अचरमे २ सिय अवत्तव्वए ३ नो चरमाई ४ नो अचरमाई ५ नो अवत्तव्वयाई ६ सिय चरमे य अचरमे य७ नो चरमे य अचरमाइं च ८ सिय चरमाइं च अचरमे य ९ सिय चरमाई च अचरमाइं च १० सिय चरमेय अवत्तव्यए य ११ सिय चरमे य अवत्तव्वयाइं च १२ सिय चरमाइं च अवत्तव्वए य १३ नो वरमाई च अवत्तव्वयाई च १४ नो अचरमे य अवत्तव्वए य १५ नो अचरमे य अवत्तव्वयाइं च १६ नो अचरमाई च अवत्तव्यए य १७ नो अचरमाइं च अवत्तव्वयाइं च १८ नो चरमे य अचरमे य अवत्तव्वए य १९ नो चरमे य अचरमे य अवत्तव्वयाइं च २० नो चरमे य अचरमाइं च अवत्तव्वए य २१ नो चरमे य अचरमाई च अवत्तव्वयाइं च २२ सिय चरमाई व अचरमे य अवत्तव्वए य २३ सिय चरमाइं च अचरमे य अवत्तव्वयाइं च २४ सिय चरमाइं च अचरमाइंच अवत्तव्वए य २५ नो चरमाई च अचरमाइं च अवत्तव्वायइं च २६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org