________________
२४२
प्रज्ञापनाउपाङ्गसूत्रं-१- १०/-/-/३६३
यदोवि वसेसाहियाई, परसट्टयाए सव्वत्थोवा अलोगस्स चरमंतपदेसा अचरमंतपएसा अनंतगुणा चरमंतपदेसाय अचरमंतपदेसा य दोवि विसेसाहिया, दव्वट्टएसट्टयाए सव्वत्योवे अलोगस्स एगे अचरमे चरमाई असंखेज्जगुणाइं अचरमं च चरमाणि य दोवि विसेसाहियाई, चरमंतपएसा असंखेज्जगुणा, अचरमंतपएसा अनंतगुणा, चरमंतपएसा य अचरमंतपएसाथ दोवि विसेसाहिया
लोगालोगस्स णं भंते ! अचरमस्स य चरमाण य चरमंतपएसाण य अचरमंतपएसाण य दव्वट्टयाए पएसट्टयाए दव्वट्टपएसट्टयाए कयरे २ हिंतो अ० ब० तु० वि० ?, गोयमा ! सव्वत्योवे लोगालोगस्स दव्वट्टयाए एगमेगे अचरम, लोगस्स चरमाई असंखेज्जगुणाइं, अलोगस्स चरमाई विसेसाहियाई, लोगस्स (य) अलोगस्स य अचरमं य चरमाणि य दोवि विसेसाहियाई, परसट्टयाते सव्वत्थोवा लोगस्स चरमंतपदेसा, अलोगस्स चरमन्तपदेसा विसेसाहिआ, लोगस्स अचरमंतपएसा असंखेज्जगुणा, अलोगस्स अचरमंतपएसा अनंतगुणा, लोगस्स य अलोगस्स य चरमंतपदेसा च अचरमंतपदेसा य दोवि विसेसाहिया ।
दव्वदृपएसट्टयाए सव्वत्थोवे लोगालोगस्स दव्वट्टयाए एगमेगे अचरमे, लोगस्स चरमाई असंखेजगुणाई, अलोगस्स चरमाइं विसेसाहियाई, लोगस्स य अलोगस्स य अचरमं चरमाणि य दोवि विसेसाहियाई, लोगस्स चरमन्तपदेसा असंखेजगुणा, अलोगस्स य चरमंतपएसा विसेसाहिया, लोगस्स अचरमंतपएसा असंखेजगुणा, अलोगस्स अचरमंतपएसा अनंतगुणा, लोगस्स य अलोगस्स य चरमंतपएसा य अचरमन्तपएसा य दोवि विसेसाहिया, सव्वदव्वा विसेसाहिया, सव्वपएसा अनंतगुणा, सव्वपजवा अनंतगुणा ।
वृ. अलोकसूत्रे प्रदेशार्थतायां सर्वस्तोका अलोकस्य चरमान्तप्रदेशा, लोकनिष्कुटेष्वेवान्तस्तेषां भावात्, तेभ्योऽचरमान्तप्रदेशा अन्तगुणाः, अलोकस्यानन्तत्वात्, चरमान्तप्रदेशा अचरमान्तप्रदेशाश्च समुदिता विशेषाधिकाः, चरमान्तप्रदेशा ह्यचरमान्तप्रदेशापेक्षया अनन्तभागकल्पाः, ततस्तेषामचरमान्तप्रदेशराशौ प्रक्षेपेऽपि ते अचरमान्तप्रदेशेभ्यो विशेषाधिका एव भवन्ति । सम्प्रति लोकालोकसमुदायविषयं प्रश्नसूत्रमाह
'लोगालोगस्स णं भंते ! अचरमस्स य चरमाण य' इत्यादि प्रश्नसूत्रं सुगमं निवर्चनमाह - 'गोय' त्यादि, लोकस्य अलोकस्य च यदेकैकं चरमखण्डं तत्सोकं, एकत्वात्, तेभ्यो लोकस्य चरमखण्डद्रव्याण्यसङ्घत्येयगुणानि तेषामसङ्घत्यातत्वात्, तेभ्योऽप्यलोकस्य चरमखण्डानि विशेषाधिकानि कथम् ? इह यद्यपि लोकस्य चरमखण्डानि तत्त्तोऽसङ्घयेयानि तथापि प्रागुपदर्शितपृथिवीन्यासपरिकल्पनया तान्यष्टौ परिकल्प्यन्ते, तद्यथा - एकैकं चतसृषु दिक्षु एकैकं च विदिश्विति, अलोकचरमखण्डानि तन्यासपरिकल्पनया परिगण्यमानानि द्वादश, तद्यथाएकैकं चतसृषु दिक्षु द्वे द्वे विदिश्विति, द्वादश चाष्टभ्यो न द्विगुणानि न त्रिगुणानि च, किन्तु विशेषाधिकानि, तेभ्योऽलोकस्य चरमखण्डेभ्यो लोकालोकस्य चरमाचरमखण्डानि समुदितानि विशेषाधिकानि, तथाहि -लोकस्य चरमखण्डानि प्रागुक्तपरिकल्पनया अष्टी एकमचरमखण्डमित्युभयमीलने नव, अलोकस्यापि चरमाचरमखण्डानि समुदितानि त्रयोदश, उभयेषामेकत्र मीलनेन द्वाविंशतिः, सा च द्वादशभ्यो न द्विगुणा नापि त्रिगुणा किन्तु विशेषाधिकेति लोकस्य चरमखण्डेभ्यो लोकालोकचरमाचरमखण्डानि समुदितानि विशेषाधिकानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org