________________
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-1-३५७
सीता जोणी नो उसिणा जोणी सीतासिणा जोणी, एवं जाव थणियकुमाराणं।
पुढविकाइयाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा ! सितावी जोणी उसिणावि जोणी सीतोसिणावि जोणी, एवं आउवाउवणस्सइबेइंदियतेइंदियचउरिदियाणवि पत्तेयं भाणियब्बं । तेउक्काइयाणं नो सीता उसिणा नो उसीसिणा।।
पंचिंदियतिरिक्खजोणियाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिमा जोणी?, गोयमा! सीतावि जोणी उसिणाविजोणी सीतोसिणाविजोणी।। समुच्छिमपंचिदियतिरिक्खजोणियाणविएवं चेव ।। गमवक्रतियपंचिंदियतिरिक्खजोणियाणं भंते! किं सीता जोणी सीतोषिक्षणा जोणी?, गोयमा ! नो सीता जोणी नो उसिणा जोणी सीतोसिणा जोणी।।
मणुस्साणं भंते ! किं सिता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! सीयावि जोणी उसिणाविजोणी सीतोसिणावि जोणी ।। संमुच्छिममणुस्साणं भंते !किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! तिविहा जोणी ।। गब्भवकंतियमणुस्साणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! नो सीता० नो उसिणा० सीतोसिणा।।
वाणमंतरदेवाणं भंते ! किं सीता जोणी उसिणा जोणी सीतोसिणा जोणी?, गोयमा! नो सीता नो उसिणा, सीतोसिणा जोणी ।। जोइसियवेमाणियाणवि एवं चेव । एएसि णं भंते ! सीतजोणियाणं उसिणजोणियाणं सीतोसिणजोणियाणं अजोणियाण य कयरेशहिती अप्पा वा बहुया वातुल्ला वा विसेसाहियावा?, गोयमा! सब्बत्थोवा जीवासीतोसिणजोणियाउसिणजोणिया असंखेनगुणा अजोणिया अनंतगुणा सीतजोणिया अनंतगुणा ।।।
वृ.तत्र नैरयिकाणां द्विविधा योनि:-शीता उष्णाच, नतृतीयाशीतोष्णा, कस्यां पृथिव्यां कायोनिरिति चेत्, उच्यते, रत्नप्रभायां शर्कराप्रभायांवालुकाप्रभायांच यानि नैरयिकाणामुपपातक्षेत्राणि तानि सर्वाण्यपिशीतस्पर्शपरिणामपरिणतानि, उपपातक्षेत्रव्यतिरेकेणचान्यत्सर्वमपि तिसृष्वपि पृथिवीषूष्णस्पर्शपरिणामपरिणतं तेन तत्रत्या नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते, पङ्कप्रभायांबहून्युपपातक्षेत्राणि शीतस्पर्शपरिणामपरिणतानि स्तोकान्युष्णस्पर्शपरिणामपरिणतानियेषुच प्रस्तटेषुयेषुच नरकावासेषुशीतस्पर्शपरिणामान्युपपातक्षेत्राणितेषुतद्व्यतिरेकेणान्यत्सर्वमुष्णस्पर्शपरिणामं येषु च प्रस्तटेषु येषु च नरकावासेषु उष्णस्पर्शपरिणामानि उपपातक्षेत्राणितेषु तद्व्यतिरेकेणान्यत्सर्वंशीतस्पर्शपरिणामं तेन तत्रत्याबहवो नैरयिकाः शीतयोनिका उष्णां वेदनां वेदयन्ते स्तोका उष्णयोनिकाः शीतवेदनामिति ।
धूमप्रभायां बहून्युपपातक्षेत्राणि उष्णस्पर्शपरिणामपरिणतानि स्तोकानशीतस्पर्शपरिणामानि, येषु च प्रस्तटेषु येषु च नरकावासेषु चोष्णस्पर्शपरिणामपरिणतानि उपपातक्षेत्राणि तेषु तद्व्यतिरेकेणान्यत्सर्वं शीतपरिणामं, येषु च शीतस्पर्शपरिणामान्युपपातक्षेत्राणि तेष्वन्यदुष्णस्पर्शपरिणाम, तेन तत्रत्या बहवो नारका उष्णयोनिकाःशीतवेदनां वेदयन्तेस्तोकाः शीतयोनिका उष्णवेदानामिति । तमःप्रभायांतमस्तमः-प्रभायां चोपपातक्षेत्राणि सर्वाण्यप्युष्णस्पर्शपरिणामपरिणतानि, तद्व्यतिरेकेण चान्यत्सर्वं तत्र शीतस्पर्शपरिणामं, तेन तत्रत्या नारका उष्णयोनिकाःशीतवेदनां वेदयितार इति । भवनवासिनां गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियगर्भव्युत्क्रान्तिकमनुष्याणां व्यन्तरज्योति
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only