________________
प्रज्ञापनाउपाङ्गसूत्र-१-६/-1८/३५२ कियद्भिराकषैर्बध्नातीति जिज्ञासुर्जीवादिदण्डकक्रमेण पृच्छति–'जीवा णं भंते ! जातिनामनिहत्ताउयंकइहिं आगरिसेहिं पगरंति' इत्यादि, आकर्षोनाम तथाविधेन प्रयले कर्मपुद्गलोपादानं यथा गौः पानीयं पिबन्ती भयेन पुनः पुनराघोटयति एवं जीवोऽपि यदा तीव्रणायुर्बन्धाध्यवसायेन जातिनामिनिधत्तायुः अन्यद्वाबध्नातितदाएकेन मन्देन द्वाभ्यां त्रिभिर्वा मन्दतरेण त्रिभिश्चतुर्भिर्वा मन्दतमेन पञ्चभिः षड्भिः सप्तभिरष्टभिर्वा, इह जात्यादिनाम्नामाकर्षनियम आयुषा सह बध्यमानानामवसातव्योन शेषकालं, कासांचित्प्रकृतीनां ध्रुवबन्धिनीत्वादपरासांपरावर्त्तमानत्वात् प्रभूतकालमपि बन्धसम्भवेनाकर्षानियमात् ।
पदं-६-समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्ग सूत्रे षष्ठ पदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(पदं-७- उच्छ्वासं वृ. व्याख्यातं षष्ठं पदं, इदानीं सप्तममारभ्यते, तस्य चायमभिसम्बन्धः, इहानन्तरपदे सत्त्वानामुपपातविरहादयोऽभिहिताः, अस्मिन् पुनर्नाकादिभावेनोत्पन्नानां प्राणापानपर्याप्तया पर्याप्तानां यथासंभवमुच्छ्वासनिःश्वासक्रियविरहाविरहकालपरिमाणभिधेयं, इत्यनेनं संबन्धेनायातस्यास्येदमादिसूत्रम्
मू. (३५३) नेरइया णं भंते ! केवतिकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा?, गोयमा! सततं संतयामेव आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा
असुरकुमाराणं भंते ! केवितकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा गो० जहन्नेणं सत्तण्हं थोवाणं उक्कोसेणं सातिरेगस्स पक्खस्स आणमंति वा जाव नीससंति ।। नागकुमारा णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ?, गोयमा ! जहन्त्रेणं सत्तण्हं थोवाणं उक्कोसेणं मुहत्तपत्तस्स, एवं जाव धणियकुमाराणं ।।
पुढविकाइया णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा ! वेमायाए आणमंति वा जावनीससंति वा ॥ एवं जाव मणूसा ।। वाणमंतरा जहा नागकुमारा ।।
जोइसियागंभंते! केवतिकालस्स वाजावनीससंति वा?, गोयमा! जहन्नेणमुहत्तपत्तस्स उक्कोसेणवि मुहत्तपत्तस्स जाव नीससंति वा ।।
वेमाणिया गंभंतो! केवतिकलस्स आणमंति वा जाव नीससंति वा?, गोयमा! जहन्नेणं मुहत्तपत्तस्स उक्कोसेणं तेत्तीसाए पखाणं जाव नीससंतिवा,।
सोहम्मदेवा णं भंते! केवइकालस्स आणमंति वा जाव नीससंति वा?, गोयमा जहन्नेणं मुहुत्त हुत्तस्स उक्कोसेणं दोण्हं पक्खाणं जाव नीससंति वा, ईसाणगदेवा गं भंते ! केवइकालस्स आणमंति वाजावनीससंति वा?, गोयमा! जहन्नेणंसातिरेगस्स मुहत्तपत्तस्स उक्कोसेणंसातिरेगाणं दोण्हं पक्खाणं जाव नीससंति वा, । सणंकुमारदेवाणं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा?, गोयमा! जहन्नेणं दोण्हं पक्खाणं उक्कोसेणं सत्तण्हं पक्खाणं जाव नीससंति वा, माहिंदगदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ?, गोयमा ! जहन्नेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org