________________
पदं-६, उद्देशक:-, द्वारं-५
२२५ मू. (३४३) जोइसिया णं भंते ! देवा णं कओहिंतो उववजंति, गोयमा ! एवं चेव नवरं समुच्छिमअसंखिजवासाउयखहयरपंचिंदियतिरिक्खजोणियवजेहिंतो अंतरदीवमणुस्सव हितो उववञ्जावेयव्वा।
म.(३४)वेमाणियाणंभंते! कओहिंतो उववज्रति किं नेरइएहितो किंतिरिक्खजोणिएहिंतो मणुस्सेहिंतो उववजंति नो देवेहितो उववजंति एवं सोहम्मीसाणगदेवाऽवि भाणियव्वा, एवं सणंकुमारदेवाविभाणियब्वा नवरं असंखेजवासाउयअकम्मभूमगवजेहिंतोउववजंति, एवं जाव सहस्सारकप्पोवगवेमाणियदेवा भाणियव्वा, आणयदेवा णं भंते ! कओहिंतो उववजति किं नेरइएहितो किं पंचिंदियतिरिक्खजोणिय० मणुस्स० देवेहिंतो उववजंति ?,गोयमा ! नो नेरइएहितो उववजंति नो तिरिक्खजोणिएहितो उववजंति मणुस्सेहितो उववअंति नो देवेहितो उववजंति, जइ मणुस्सेहिंतो उववजंति किं संमुच्छिममणुस्सेहितो गब्भवतियमणुस्सेहितो उववजंति ?, गोयमा ! गब्भवकंतियमणुस्सेहितो नो समुच्छिममणुस्सेहिंतो उववजंति,
जइ गब्भवक्कंतियमणुस्सेहिंतो उववजंति किं कम्मभूमिगेहितो अकम्मभूमिगेहितो अंतरदीवगेहिंतो उववजंति?, गोयमा! नो अकम्मभूमिगेहितो नो अंतरदीवगेहिंतो उववजंति कम्मभूमिगगल्भवतियमणुस्सेहितोउववजंति, जइ कम्मभूमगगब्भवतियमणूसेहितोउववजंति किं संखेजवासाउएहितो असंखेनवासाउएहितोउ०?, गोयमा! संखेजवासाउएहितो नो असंखिजवासाउएहितो उववजंति, जइ संखिजवासाउयकम्मभूमगगब्भवतियमणूसेहिंतो उववजंति किं पञ्जत्तएहिंतो उववजंति अपजत्तएहिंतो उववजंति?, गोयमा ! पजतएहितो उववजंति नो अपज्जत्तएहितो उववजंति,
जइ पञ्जत्तसंखेज्जवासाउयकम्मभूमगगब्भवतियमणुस्सेहिंतो उववजंति किं सम्मद्दिडीपजत्तगसंखेजवासाउयकम्मभूमगेहितो उववजंति मिच्छदिहिपजत्तगेहिंतो उववजंति सम्मामिच्छद्दिद्विपञ्जतगेहितोउववजति?, गोयमा! सम्मदिद्विपज्जत्तगसंखेजवासाउय-कम्मभूमगगब्भवक्कंतियमणूसेहिंतो उववजंति मिच्छद्दिडिपजत्तगेहितो उववजंति नो सम्मामिच्छद्दिट्ठिपजत्तएहितोउववजंति, जइ सम्मदिवीपजत्तसंखेजवासाउयकम्मभूमगगन्म-वतियमणूसेहितो उववजंति किं संजतसम्मद्दिट्टीहितो असंयतसम्मद्दिट्ठीपज्जत्तएहितो संजयासंजयसम्मट्टिीपजत्तसंखेज० हिंतो उवजंति ?, गोयमा! तीहितोवि उववजंति, एवं जाव अचुगो कप्पो, एवं चेव गेविनगदेवावि नवरं असंजतसंजतासंजताएते पडिसेहेयव्या, एवं जहेव गेविजगदेवा तहेव अनुत्तरोववाइयावि, नवरं इमं नाणत्तं संजया चेव,
जइ सम्मद्दिट्टीसंजतपजत्तसंखेजवासाउयकम्मभूमगगब्भववंतियमणूसेहितोउववजंति किं पमत्तसंजयसम्मदिट्टीपज्जत्तएहितो अपभत्तसंजयसम्मदिद्वि० एहिंतो उववजंति?, गोयमा! अपमतसंज० एहितो उववजंति नो पमत्तसंज० एहिंतो उववजंति, जइ अपमत्तसंज० एहितो उववज्रति किं इड्डिपत्तसंजएहितो अणिष्टिपत्तसंजएहितो?, गो० दोहितो उववज॑ति । दारं ॥
वृ. नेरइयाणंभंते! कओहितोउववजंति' इत्यादिपाठसिद्धंनवरमेष संक्षेपार्थ:-सामान्यतो नरकोपपातचिन्तानां रत्नप्रभोपपातचिन्तायां च देवनारकपृथिव्यादिपञ्चकविकलेन्द्रियत्रिकाणा [10] 15
Jainedcano International
For Private & Personal Use Only
www.jainelibrary.org