________________
२०६
प्रज्ञापनाउपाङ्गसूत्र-१- ५/-1-1३२१ वृ. व्यन्तरा यथाऽसुरकुमाराः, ज्योतिष्कवैमानिका अपि तथैव, नवरं ते स्थित्या त्रिस्थानपतिता वक्तव्याः, एतच्च प्रागेव भावितं ।
उपसंहारमाह- ‘सेत्तं जीवपज्जवा एते जीवपर्यायाः । सम्प्रत्यजीवपर्यायान् पृच्छति
मू. (३२२) अजीवपजवाणंभंते! काविहा पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहारुविअजीवपञवाय अरूविअजीवपजवाय, अरूविअजीवपजवाणं भंते! कइविहा पन्नत्ता?, गोयमा ! दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मत्यिकायस्स पएसा अहम्पत्थिकाए अहम्मत्थिकायस्स देसे अहम्मत्थिकायस्स पएसा आगासस्थिकाए आगासस्थिकायस्स देसे आगासत्थिकायस्स पएसा अद्धासमए ।
वृ.अजीवपद्धवाणं इत्यादि, रूविअजीवपजवायअरूविअजीवपजवाय' इति रूपमिति उपलक्षणमेतत् गन्धरसस्पर्शाश्च विद्यन्ते येषां ते रूपिणः ते च ते अजीवाश्च रूप्यजीवाः तेषा पर्यायारूप्यजीवर्यायाः (पुद्गलपर्याया) इत्यर्थः, तद्विपरताअरूप्यजीवपर्यायाः, अमूर्ताजीवपर्याया इति भावः, 'धम्मत्थिकाए' इत्यादि, धम्मास्तिकाय इति परिपूर्णमवयवि द्रव्यं, धर्मास्तिकायस्य देशः-तस्यैवार्द्धादिरूपो विभागः, धर्मास्तिकायस्य प्रदेशाः-तस्यैव निर्विभागाः भागाः, एवं त्रिकमधर्मास्तिकाये आकाशास्तिकाये च भावनीयं, एतावता चान्योऽन्यानुगमात्मकावयवावयविस्वरूपं धर्मास्तिकायदिकं वस्तित्वति प्रतिपादितं, दशमोऽद्धासमयः, नन्वत्र पर्याया वक्तुमुपक्रान्तास्तत्कथं द्रव्यमात्रोपन्यासः कृतः ?, उच्यते, पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थः, एवमुत्तरोऽपि ग्रन्थः, आह च मूलटीकाकारः-“अत्र सर्वत्र पर्यायपर्यायिणोः कथंचिदभेदख्यापनार्थमित्थं सूत्रोपन्यास" इति, परमार्थतस्त्वेतद्रष्टव्यं-धर्मास्तिकायत्वं धर्मास्तिकायदेशत्वं धर्मास्तिकायप्रदेशत्वं इत्यादि०।
मू(३२३) रूविअजीवपजवाणं भंते! कइविहा पन्नत्ता?, गोयमा! चउब्बिहा पन्नत्ता, तंजहा-खंधाखंधदेसा खंधपएसा परमाणुपुग्गला, तेणंभंते! किं संखेज्जा असंखेजा अनंता?, गोयमा! नो संखेज्जा नो असंखेज्जा अमंता, से केपट्टेणं भंते ! एवं वुच्चइनो संखेजा नो असंखेजा अनंता?, गोयमा! अनंता परमाणुपुग्गला अनंता दुपएसिया खंधा जाव अनंता दसपएसिया खंधा अनंता संखिज्जपएसियाखंधा अनंता असंखिज़पेसिया खंधा अनंता अणंतपएसिया खंधा, से तेणटेणं गोयमा! एवं वुच्चइ ते णं नो संखिज्जा नो असंखिज्जा अनंता ।
वृ. 'ते णं भंते ! किं संखेज्जा' इत्यादि, ते स्कन्धादयः प्रत्येकं किं सङ्घयेय असङ्खयेयया अनन्ताः?, भगवानाह–अनन्ताः, एतदेव भावयति-'से केणटेणं भंते !' इत्यादि पाठसिद्धं ।
मू. (३२४) परमाणुपोग्गलाणं भंते! केवइया पजवा पन्नत्ता?, गोयमा! परमाणुपोग्गलाणं अनंता पनवा पन्नत्ता, से केणडेणं भंते ! एवं वुधाइ-परमाणुपुग्गलाणं अनंता पजवा पन्नत्ता?, गोयमा! परमाणुपुग्गले परमाणुपोग्गलस्स दव्वट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्ठयाए तुल्ले ठिईए सिय हीणे सिय तुल्ले सिय अमहिए जइ हीणे असंखिजइभागहीणे वा संखिजइभागहीणे वा संखिजइगुणहीणे वा असंखिजइगुणहीणे वा अह अब्भहिए असंखिज्जइभागअब्भहिए वा संखिजइभागअब्भहिए वा संखिजगुणअब्भहिए वा असमंखिजगुण्डमहिए वा, कालवन्नपञ्जवेहिं सिय हीणे सिय तुल्ले सिय अब्भहिए जइ हीणे अमंतभागहीणे वा असंखिजइभागहीणे वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org