________________
१५८
प्रज्ञापनाउपाङ्गसूत्र-१-३/-/२४/२८७ तेलोक्के संखेनगुणा अहोलोयतिरियलोएअसंखेनगुणाअहोलोए संखेजगुणा तिरियलोए संखेजगुणा खेताणुवाएणंसव्वत्थोवाओवाणमंतरीओदेवीओउडलोएउहलोयतिरियलोए असंखेजगुणाओ तेलोक्के संखेजगुणाओअहोलोयतिरियलोएअसंखेजगुणाओअहोलोए संखेजगुणाओ तिरियलोए संखेजगुणाओ|खेत्ताणुवाएणंसव्वत्थोवाजोइसियादेवा उडलोएउडलोयतिरियलोए असंखेनगुणा तेलोके संखेजगुणा अहोलोयतिरियलोए असंखेजगुणा अहोलोए संखेजगुणा तिरियलोए असंखेजगुणा ।खेताणुवाएणंसव्वत्थोवाओजोइसिणीओदेवीओउडलोएउडलोयतिरियलोए असंखेजगुणाओ तेलोक्के संखेनगुणाओ अहोलोयतिरियलोएअसंखेजगुणाओ अहोलोए संखेनगुणाओ तिरियलोए असंखेजगुणाओ।।
खेत्ताणुवाएणं सव्वत्थोवा वेमाणिया देवा उडलोयतिरियलोए तेलोक्के संखेनगुणा अहोलोयतिरियलोए संखि० अहोलोएसंखि० तिरियलोए संखे० उद्दलोएअसंखि० खित्ताणुवाएणं सव्वत्थोवाओवेमाणिणीओदेवीओउडलोयतिरियलोए तेलोकेसंखेजगुणाओअहोलोयतिरियलोए संखेनगुणाओ अहोलोए संख० तिरियलोए संखेजगुणाओ उड्ढलोए असंखेजगुणाओ
वृ.क्षेत्रानुपातेनभवनवासिनोदेवाश्चिन्त्यमानाः सर्वस्तोका ऊर्ध्वलोके, तथाहि केषाञ्चिसौधादिष्वपि कल्पेषु पूर्वसंगतिकनिश्रया गमनं भवति, केषाश्चिन्मन्दरे तीर्थकरजन्ममहिमानिमित्तमञ्जनदधिमुखेष्वष्टाह्निकानिमित्तमपरेषां मन्दरादिषु क्रीडानिमित्तं गमनमेते च सर्वेऽपि स्वल्पा इति सर्वस्तोका ऊर्ध्वलोके, तेभ्य ऊर्ध्वलोकतिर्यग्लोकसंज्ञे प्रतरद्वये असङ्ख्येयगुणाः, तथमिति चेत्?, उच्यते, इह तिर्यग्लोकस्था वैक्रियसमुद्घातेन समवहता ऊर्ध्वलोकं तिर्यग्लोकं चस्पृशन्ति तथा येतिर्यग्लोकस्थाएव मारणान्तिकसमुद्घातेनसमवहता ऊर्ध्वलोके सौधर्मादिषु देवलोकेषुबादर-पर्याप्तपृथिवीकायिकतया बादरपर्याप्ताप्कायिकतया बादरपर्याप्तप्रत्येकवनस्पतिकायिकतयाचशुरेषुमणिविधानादिषु स्थानेषूत्पत्तुकामा अद्यापि स्वभवायुःप्रतिसंवेदयमानाः, न पारभविकं पृथिवीकायिकाद्यत्युः, द्विविधा हि मारणान्तिकसमुद्घातसमवहताःकेचित्पारभविकमायुः प्रतिसंवेदयन्ते केचिन्नेति, तथा चोक्तं प्रज्ञप्तौ-"जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए समोहणित्ता जे भविए मंदरस्स पव्वयस्स पुरछिमे णं बायरपुढविकाइयत्ताए उववज्जित्तए से णं भंते ! किं तत्थगए उववजेज्जा उयाहु पडिनियत्तित्ता उववज्जइ ?, गोयमा ! अत्थेगइए तत्थगए चेव उववजइ अत्यंगइए ततो पडिनियत्तित्ता दोबंपि मारणंतियसमुग्घाएणंसमोहणति, समोहणित्तातओपच्छाउववजई" इति, स्वभवायुःप्रतिसंवेदनाच ते भवनवासिन एव लभ्यन्ते, ते इत्थंभूता उत्पत्तिदेशे विक्षिप्तात्मप्रदेशदण्डाः तथोर्द्धलोके गमनागमनत्सत्यतरद्वयप्रत्यासन्नक्रीडास्थानतश्च यथोक्तंप्रतरद्वयंस्पृशन्ति ततः प्रागुक्तेभ्योऽसङ्ख्येयगुणाः,
-तेभ्यस्त्रैलोक्ये-त्रैलोक्यसंस्पर्शिनः सङ्ख्येयगुणाः यतो येऊलोक तिर्यस्पञ्चेन्द्रिया भवनपतित्वेनोत्पत्तुकामा ये च स्वस्थाने वैक्रियसमुद्घातेन मारणान्तिकप्रथमसमुद्घातेन वा तथाविघतीव्रप्रयलविशेषेण समवहतास्ते त्रैलोक्यसंस्पर्शिन इति सङ्ख्येयगुणाः, परस्थानसमवहतेभ्यः स्वस्थानसमवहतानां सङ्ख्येयगुणत्वात, तेभ्योऽधोलोकतिर्यग्लोके-अधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वयेऽसद्धयेयगुणाः, स्वस्थानप्रत्यातनतया तिर्यग्लोके गमनागमनभावतचः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org