________________
२४७
मूलं-२३ सप्ततन्त्री वीणा अष्टशतं परिवादीनीवादकानां २४ ।
अष्टशतं वव्वीसानामष्टशतं वव्वीसावादकानां २५ अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां२६अटशतं नन्दिघोषाणामष्टशतं नन्दीघोषवादकानां२७ अष्टशतंमहतीनां, महतीशततन्त्रिका वीणा अष्टशतं महतीवादकानां २८ अष्टशतं कच्छमीनामष्टशतं कच्छभीवादकानां २९ अष्टशतंचित्रवीणानांअटशतंचित्रवीणावादकानां३० अष्टशतमामोदानामष्टशतंआमोदवादकानां३१ अष्टशतंझञ्झानामष्टशतंझञ्झावादकानां३२ अष्टशतं नकुलानां अष्टशतं नकुलवादकानां ३३ अष्टशतं तूणानामष्टशतं तूणावादकानां ३४ अष्टशतं तुम्बवीणानां तम्बयुक्ता वीणा या तम्बवीणा अद्यकल्यप्रसिद्धा अष्टशतं तुम्बवीणावादकानां ३५अष्टशतंमुकुन्दानां, मुकुन्दोमुरुजवाद्यविशेषो योऽतिलीनं प्रायो वाद्यते अष्टशतं मुकुन्दवादकानां ३६ ।
___ अष्टशतं हुडुक्कानामष्टशतं हुडुक्कावादकानां हुडुक्का प्रतीता ३७, अष्टशतं चिवि (विचि) कनामष्टशतं चिवि (विचि)कवादकानां ३८, अष्टशतं करटीनामष्टशतं करटीवादकानां, करटी प्रतीता ३९ अष्टशतं डिण्डिमानामष्टशतंडिण्डिमवादकानां, प्रथमप्रस्तावनास्तबकःपण-वविशेषः डिण्डिमः ४०, अष्टशतं किणितानामष्टशतं किणतवादकानां ४१ अष्टशतं कडवानाम- टशतं कडवावादकानां, कडवा-करटिका ४२, अटशतं दर्दरकाणामष्टशतं दर्दरवाकानां, दईरकः प्रतीतः ४३, अष्टशं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदर्दरको दर्दरिका ४४ अष्टशतं कुस्तुम्बराणामष्टशत कुस्तुम्बरवादकानां ४५ अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां ४६, अथ्शतं कलशानमिष्टशतंकलशवीदकानां४७, अष्टशतंतालानामथ्शतंतालवादकानां४८।
अष्टशतं कास्यतालानामष्टशतं कांस्यतोलवादिकानां ४९,
अष्टशतं रिंगिसकानामष्टशतं रिंगिसिकावादकानां ५०, अष्टशतमङ्गारिकाणामटशतमङ्गरिकावादकानां ५१, अध्शतं शिशमा-रिकाणामटशतं शिशुमारिकावादकानां ५२, अष्टशतं वंशानामष्टशतं वंशवादकानां ५३ अष्टशतं बालीनामष्टशतं बालीवादकानां, बाली-तूणविशेषः, स हि मुखे दत्वा वाद्यते ५४, अष्टशतं वेणूनामष्टशतं वेणुवादकानां ५५, अष्टशतं परिलीनामष्टशतं परिलीवादकानां ५६, अष्टशतं बद्धकानामष्टशतं बद्धकवादकानां, बद्धकस्तूणविशेषः ५७। ____ अव्याख्यायास्तु भेदा लोकतः प्रत्येतव्याः, एवमादीनि बहन्यातोद्यानि आतोद्यवादकांश्च विकुर्वति, सर्वसङख्ययातु मूलभेदापेक्षयाऽऽतोद्यभेदाएकोनपश्चाशत्, शेषास्तुभेदाएतेष्वेवान्तभवन्ति, यथावंशातोधविधाने बालीवेणुपरिलीवव्वगाइति । एवमाइयाईएगुणपन्नंआतोजविहाणाइंविउव्वइ' इति, विकुवित्वाचतान् स्वयंविकुर्वितान्देवकुमारान् देवकुमारिकाश्च शब्दयति, तेचशब्दिता हृष्टतुष्टानन्दितचिताः सूर्याभसमीपमागच्छन्ति, आगत्य न करतलपरिगृहीतंदशनखं शिरसावर्तच मस्तकेऽअलिं कृत् जयेन विजयेन वर्धापयित्वा एवमवादिषुः-सन्दिशन्तुदेवानां प्रिया यदस्माभि कर्तव्यं, ततः स सूर्याभो देवस्तान् बहून् देवकुमारान् देवकुमारिकाश्च एवमवादीत्-गच्छत यूयं देवानां प्रियाः श्रमणं भगवन्तं महावीरं त्रिकृत्व आदक्षिणप्रदक्षिणं कुरुतकृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्थित्वा गौतमादीनां श्रमणानां निर्ग्रन्थानां तां देवजनप्रसिद्धां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org