________________
मूलं-१५
२३१
मू.(१५-वर्तते) तेसिणं मणीणं इमेयारवे फासे पन्नत्ते, से जहानामए आइणेति वा रूए ति वाबूरे इवा नवनीएइवा हंसगब्भतूलिया इवासिरीसकुसुमनिचये इवा बालकुसुमपत्तरासी ति वा, भवेयारवे सिया?, नो इणटे समढे, ते णं मणी एतो इतराए चेव जाव फासेणं पनत्ता
वृ. 'तेसिणमित्यादि, तेषां णमितिप्राग्वन्मणीनामयमेतद्रूपः स्पर्शप्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, तद्यथाअजिनक-चर्ममयंवस्त्ररुतं-प्रतीतंबूरो-वनस्पतिविशेषः नवनीतंम्रक्षम हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इव' इति बालानिअचिरकालजातानियानि कुमुदपत्राणि तेषांराशिर्बालकुमुदपत्रराशि, कचिद् ‘बालकुसुमपत्रराशि' इति पाठः, 'भवे एयारवे' इत्यादि प्राग्वत् ।
मू.(१५-वति) तएणंसे आभियोगिए देवेतस्स दिव्वस्स जाणविमानस्स बहूमझदेसभागे एत्य णं महं पिच्छाघरमंडवं विउव्वइ अनेगखंभसयसंनिविट्ठ अब्भुग्गयसुकयवरवइयातोरणखचियउज्जलबहुन्मसमसुविभततदेसभाइए।ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं नानाविहपंचवण्णघंटापडागरिमंडियग्गसिहरंचवलं मरीतिकवयंविणिम्मुयंत काउल्लोइयमहियंगोसीस रत्तचंदणदद्दरदिनपंचंगुलितलं चउवियचंदनकलसं चंदनघडसुकयतोरणपडिदुवारदेसभाग।
आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं पंचवण्णसरससुरभि मुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुक्कधूवमधमघंतगंद्धद्धयाभिरामंसुगंधवरंगंधियं गंधवट्टिभूतं दिव्यं तुडियसद्दसंपणाइयं अच्छरगणसंघविकिण्णं पासाइयं दरिसणिजंजाव पडिरूवं । तस्सणं पिच्छाघरमंडवस्स बहुसमरणणिजभूमिभागं विउव्वति जाव मणीणं फासो।
तस्सणं पेच्छाघरमंडवस्स उल्लोयं विउव्वति पउमलयभत्तिचित्तंजाव पडिरूवं । तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थणं महंएगंवइरामयं अक्खाडगंविउव्वति ___ तस्सणंअकखाडयस्स बहुमज्झदेसभागे एत्थणमहेगंमणिपेढियं विउव्वति अट्ठजोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छं सण्हं जाव पडिरूवं ।
तीसेणं नणिपेढियाए उवरिएयणं महेगसिंहासनं विउब्वइ, तस्सणंसीहासनस्स इमेयासवे वण्णावासे पन्नत्ते-तवणिजमया चक्कला रययामया सीहा सोवणिया पाया नाना- मणिमयाई पायसीसगाई जंबूणयमयाइं गत्ताइं वइरामया संधी नानामणिमये वेचे।
से णं सीहासने इहामियउसभदुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयफउमलभत्तिचित्तं (स) सारसारोवचियमणिरयणपायवीढे अच्छरगमिउम-सूरगणवतयकुसंतलिम्बकेसरपञ्चत्युयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे आइणगस्य बूयनवनीयतूलफासे मउए पासाइए४।
दृ. 'तएणमित्यादि, ततः स आभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहण्डपं विकुर्वति, कथम्भूतमित्याह-अनेकस्तम्मशतसन्निविष्टं तथा अभ्युद्गता अत्युत्कटासुकुता-सुष्ठुनिष्पादिता वरवेदिकानि तोरणानिवररचिताः शालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा सुश्लिष्टा विशिष्टा लष्टसंस्थिताः-मनोज्ञसंस्थानाः प्रशस्ताः-प्रशस्तवास्तुलक्षणोपेता वैडूर्यविमलस्तम्भा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org