________________
१२७
मूलं-१५ भवेयालवे सिया?,नो इणढे समढे।
तेणं सुकिल्ला मणी एतो इसतराए चेव जाव वन्नेणं पन्नत्ता।
वृ.सेजहानामए इत्यादि, तत्सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने 'नामे तिशिष्यामन्त्रणे, “ए' इति वाक्यालङ्कारे, 'आलिंगपुकखरे इ वेति आलिङ्गो-मुरजनामा वाद्यविशेषः तस्य पुष्करं-चर्मपुटं तत्किलात्यन्तसममिति तेनोपमा क्रयते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाःसमुच्चये, मृदङ्गो लोकप्रतीतो मर्दलसतस्य पुष्करंमृदङ्गपुष्करं 'परिपूर्ण' पानीयेन भृतं तडाकं सरस्तस्य तलम्-उपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्व वृत्या उत्तानीकृतार्द्धकपित्याकारं पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागोन समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्ध, “उरब्मचम्मे इवे'त्यादि ।
अत्र सर्वत्रापि अनेगसंकुकीलसहस्सवितते' इति विशेषणयोगः, उरभ्रः-ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषांप्रत्येकंचमअनेकैःशङ्कप्रमाणैः कीलकसहन, महद्भिर्हि कीलकैस्ताडितंप्रायोमध्येक्षामं भवति, तथारूपताडासम्भवात् अतः शङ्कग्रहणं, 'विततं' विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमास्यान्तर्बहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'नानाविहपंचवन्नेहिं मणीहिं उवसोभिते' नानाविधाः-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह
'आवडे' इत्यादि । आवर्तादीन मणीनां लक्षणानि, तत्रावतः प्रतीतः एकस्यावतस्य प्रत्यभिमुख आवतः प्रत्यावर्त्तः श्रेणि-तथाविधबिन्दुजा पङ्कितस्तस्याश्च श्रेणेर्याच निर्गताअन्या श्रेणि सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवी लक्षणविशेषी लोकाप्रत्येतव्यौ वर्द्धमानकं-शरावसम्पुटंमत्स्यकाण्डकमकरकाण्डकेप्रतीते जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोका- द्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीताः तासां भक्त्याःविच्छित्या चित्रम्-आलेखोयेषुते आवर्तप्रत्यावर्त्तश्रेणियप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्द्धमान-कमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्पत्रसागरतरङ्गवासन्तीलतापद्मलताभक्ति-चित्रास्तैः, किमुक्तं भवति? ।
___आवादिलक्षणोपेतैः, तथासच्छायैः सती-शोभनाछाया-निर्मलत्वरूपायेषांतेसच्छायाः, तथा सती-शोभना प्रभा-कान्तिर्येषां ते सप्रभाः तैः, ‘समरीइएहिं' इति समरीचिकैः-बहिर्विनिर्गतकिरणजालसहितैः सोद्योतैः-बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैर्नानाजातीयः पञ्चवर्णमणिभिरुपशोभितः, तानेवपञ्चवर्णानाह 'तंजहा-कण्हेहिं' इत्यादि सुगमं, 'तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये 'णमिति वाक्यालझारे, ये ते कृष्णा मणयः, ते कृष्णमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थ ।
तेषां णमिति पूर्ववत्, अयम् अनन्तरमुद्दिश्यमान एतद्रूपः अनन्तरमेव वक्ष्यमाणस्वरूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'सेजहानामए' इत्यादि, सयथा नाम 'जीमूत'इति जीमूतोवलाहकः, सचेहप्रावृटप्रारम्भसमये जलमृतोवेदितव्यः, तस्यैवप्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमान्तरापेक्षया समुच्चये, एवं सर्वत्र,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org