________________
२१२
राजप्रश्नीयउपाङ्गसूत्रम्-५ गतमिति कृत्वा वन्दतेस्तौति नमस्यतिकायेन मनसाचवन्दितावनमस्थित्वाच भूयः सिंहासनवरं गतो गत्वा च पूर्वाभिमुखं सन्निषण्णः।
मू (5) तएणंतस्स सुरियाभस्सइमेएतालवेअब्मस्थितेचिंतितेमनोगते संकप्पे समुपज्जित्था
वृ. 'तएणंतस्से'त्यादि, 'ततो निषदनानन्तरं तस्य सूर्याभदेवस्य अयमेतद्रूपः सङ्कल्पः समुदपद्यत, कथम्भूत इत्याह-'मनोगतः' मनसि गतो व्यवस्थितो,नाद्यापि वचसा प्रकाशित स्वरूपइति भावः, पुनः कथम्भूत इत्याह-आध्यात्मिकः आत्मन्यद्यध्यात्मतत्रभव आध्यात्मिकः, आत्मविषयइतिभावः, सङ्कल्पश्च द्विधा भवति-कश्चिदुध्यानात्मकः अपरश्चिन्तात्मकः, तत्रायं चिन्तात्मक इतिप्रतिपादनार्थमाह-चिन्तितः चिन्ता साताऽस्येति चिन्तितः, चिन्तात्मक इति भावः, सोऽपिकश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रयमभिषात्मकः, तथाचाह-प्रार्थितं प्रार्थनं प्रार्थो णिजन्तत्वात् अल्प्रत्ययः, प्रार्थ सातोऽस्येति प्रार्थितः, अभिलाषात्मक इति भावः, किंस्वरूप इत्याह
मू (६-पति) सेयंमेखलु समणेभगवंमहावीरेजंबूद्दीवेदीवेभारहे वासे आमलकप्पानयरीए बहिया अंबसालवने चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति।
तं महाफलं खलु तहारूवाणं भगवंताणं नामगोयस्सवि सवणयाए किमंग पुन अहिगमनवंदननमंसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस धम्मियस्स सुवयणस्स सवणयाए?, किमंग पुण विउलस्स अट्ठस्स गहणयाए।
तंगच्छामिणं समणंभगवंमहावीरं वदामि नमसामिसक्कारेमि सम्मामि कल्लाणं मंगलं चेतियं देवयं पजुवासामि, एयं मे पेचा हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सतित्तिकटु एवं संपेहेइ, एवं संपेहित्ता आभिओगे देवे सदावेइ २ ता एवं वयासी
वृ. 'सेयं खलु' इत्यादि, श्रेयः 'खलु' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसाच प्रणन्तुं सत्कारयितुंकुसुमाञ्जलिमोचनेन पूजयितुंसन्मानयितुम्-उचितप्रतिपत्तिमिराराधयितुंकल्याणंकल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं-सेवितुम् इतिकृत्वा' इतिहेतोः।
एवं यथा वक्ष्यमाणं तथा 'सम्प्रेक्षते बुद्धया परिभावयति, संप्रेक्षयच आभियोगिकान्आभिमुख्येनयोजनंअभियोगः-प्रेष्यकर्मसुव्यापार्यमाणत्वंअभियोगेन्जीवन्तीत्याभियोगिकाः 'वेतनादेर्जीवन्ती तिइकण्प्रत्ययः, आभियोगिकाः-स्वकर्मकरास्तान् शब्दापयतिआकारयति शब्दापयित्वा च तेषां सम्मुखमेवमवादीत् ।
मू. (७) एवंखुदेवाणुप्पिया! समणेभगवंमहावीरे जंबूद्दीवेदीवेभारहे वासेआमलकप्पाए नयरीए बहिया अंबसालवने चेइए अहापडिसवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ।
वृ. एवं खलु देवानां प्रियाः इत्यादि सुगम, नवरं देवानां प्रिया:-ऋजवः प्राज्ञाः
मू. (७-वर्तते) तं गच्छह णं तुमे देवाणुप्पिया! जंबूद्दीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवनं चेइयं समणं भगवं महावीरं तिखुत्तो आयाहिणपयाहिणं करेह करेत्ता वंदह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org