________________
मूलं-३
२०३ शिरसिजाः, कज्जलं-प्रतीतं, कर्केतनेन्द्रनीलौ-मणिविशेषौ अतसीकुसुमं प्रसिद्धमेतेषामिव प्रकाशो-दीप्तिर्यस्य सतथा, 'भिगंजगभंगभेयरिट्टगनीलगुलियगवलाइरेगे' इतिभङ्ग:-चतुरिन्द्रियः पक्षिविशेषः अञ्जनं-सौवीराजनं तस्य भङ्गेन विच्छित्या भेद:-छेदोऽअनभङ्गभेदो रिष्ठको-रलविशेषः नीलगुटिकाः-प्रतीताः, गवलं-माहिषं शृङ्ख तेभ्योऽपि कृष्णत्वेनातिरेको यस्य स तथा,। ___भमरनिकुरम्बभूए' इतिअत्र भूतशब्द औपम्यवाची, यथाऽयंलाटदेशः सुरलोकभूतः, सुरलोकोपमइत्यर्थः, ततोऽयमर्थः-भ्रमरनिकुरुम्बोपमः, ‘जंबुफलअसणकुसुमबंधणनीलुप्पलपत्तनिकरमरगयआसासगनयणकीयासिवन्ने' जम्बूफलानि प्रतीतानि, असनकुसुमबन्धनं-- असनपुष्पवृन्तं नीलोत्पलपत्रनिकरो मरकतमणि प्रतीः, आसासको-बीयकाभिधानो वृक्षः, नयनकीको नेत्रध्यताराः,असि-खतेषामिववर्णोयस्यसतथा, स्निग्धोनतुरूक्षः धनो-निविडो न तु कोष्ठक इव ध्यशुषिरः 'अज्झुसिरे' इति श्लक्ष्णशुषिररहितः, 'स्वगपडिरूवगदरिसणिज्जे' इति रूपकाणां यानि तत्र सक्रान्तानि प्रतिबिम्बानि तैः दर्शनीयो रूपकप्रति-रूपकदर्शनीयः ।
आदर्शतलोपमः आदर्शो-दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्शतलोपमः, सुष्ठु मनांसि रमयतीति सुरभ्यः ‘कृद्धहुल'मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थितं संस्थान यस्य स सिंहासनसंस्थितः, अत एव सुरूपः शोभनं रूपम्आकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह–'मुत्ताजालखइयंतकम्मे' मुक्ताजालानिमुक्ताफलसमूहाः खचितानि अन्तर्मसु-प्रान्तप्रदेशेषु यस्य स मुक्ताजालखचितान्तकर्मा, 'आइणगस्यबूरनवनीयतूलफासे' आजिनक-चर्ममयं वन रूतं-प्रतीतंबूरो-वनस्पतिविशेषः नवनीतं-भ्रक्षणं तूलं-अर्कतूलं तेळामिव कोमल तया स्पर्शो यस्य स आजिनकरूतबूरनवनीततूलस्पर्श, 'सव्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् ।
मू. (१) सेओरायाधारिणी देवी, सामी समोसढे, परिसा निग्गया, जावराया पज्जुवासइ
वृ."सेओ रायाधारिणी देवी जाव समोसरणंसमत्त मिति तस्यां आमलकल्पायां नगाँ श्वेतो नाम राजा, तस्य समस्तान्तः-पुरप्रधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जेवा समोसरणं समत्त मिति यावच्छब्दकरणाद्राजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तावद्वक्तव्यं यावत्समवसरणं समाप्तं ।
तत्रैवं-'तत्थ णंआमलकप्पाए नयरीए सेओ नाम राजा होत्था, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अञ्चंतविसुद्धरायकुलवंसप्पसूए निरंतरं रायलखणविराइयंगमंगे बहुजणबहुमाणपुइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाभिसित्ते माउपिउसुजाए दय(व्व)पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुसिदे जनवयपिया जनवयपाले जनवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिन्नविपुलभवणसयनासनजाणवाहणाइन्ने बहुधणबहुजायस्वरजए आओगपओगसंपउत्तेविच्छड्डियपउरमत्तपाणेबहुदासीदासगोमहिसगवेलप्पभुए पडिपुन्नजंतकोसकोट्ठागाराउद्दधरे बहुदुब्बलपच्चामित्ते ओहयकंटयं मलियकंटयं उद्धियकंटयं अप्पडिकंटयं ओहयसतुं निहयसत्तुं मलियसतुं उद्धियसत्तुं निज्जियसत्तुं पराइयसत्तुं ववगय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org