________________
मूलं-७५
तंनो खलु अहं बहुपुरिसपरंपरागयं कुलनिस्सियं दिदि छंडेस्सा, तएणं केसीकुमारसमणे पएसी रायं एवं बयासी ना णं तुमं पएसी! पच्छाणुताविए भवेज्जासि जहा बसे पुरिसे अयहारए
केणं भंते ! से अयहारए?, पएसी! से जहाणामए केई पुरिसा अस्थत्थी अस्थगवेसी अस्थलुद्धगा अस्थकंखिया अत्तपिवासियाअस्थगवेसणयाएविउलंपणियभंडमायाए सुबहुंभत्तपान पत्थयणं गहाय एगं महं अकामियं छिन्नावायं छिन्त्रावायं दीहमद्धं अडविं अनुपविट्ठा ।
तएणं ते पुरिसातीसे अकामियाए अडवीए कंचि देसं अणुप्पत्ता समाणा एगमहं अयागर पातस,ि अएणं सद्दता समंता आइण्णं विच्छिण्णं सच्छड उवच्छडं फुडंगाढं अवगाढ पासति २ त्ता हट्टतुट्ट जावहियया अन्नमन्नं सदावेति र त्ता एवं वयासी
एसणं देवाणुप्पिया! अयभंडे इडे कंते जाव मणामे, तं सेयं खलु देवाणुप्पिया! अम्हं अयभारएबंधित्तएत्तिक? अन्नमन्नस्सएयमद्वंपडिसुणेति २ ताअयभारंबंधति २ अहाणुपुवीए संपत्थिया, तए णं ते पुरिसा अकामियाए जाव अडवीए किचि देसं अणुपत्ता समाणा एणं महं तउआगरं पासंति, तउएणं आइण्णं तं चैव जाव सदावेत्ता एवं वयासी ।
एसणं देवाणुप्पिया! तउयभंडे जाव मणामे, अप्पेणं चेव तउएणं सुबहुअए लभति, तं सेयं खलु देवाणुप्पिया! अयभारए छठेता तउयभारए बंधि एत्तिकडअन्नमनस्स अंतिए अयम8 पडिसुणेति २ त्ता अयभारंछड्डेति २ ता तउयभारं बंधति, तत्थ णं एगे पुरिसे णो संचाएइ अयभारं छड्डेत्तए तउयभारंबंधित्तए, तए णं ते पुरिसा तं पुरिसंएवं वयासी।
एस णं देवाणुप्पिया! तउयभंडे जाव सुबहु अए लब्मति, तं छड्डेहि णं देवाणुप्पिया ! अयभारगं, तउयभारगं बंधाहि, तए णं से पुरिसे एवं वदासी दूराहडे मे देवाणुप्पिया! अए चिराहडे मे देवाणुप्पिया! अए अइगाढबंधणबद्धे मे देवाणुप्पिया! अए असिलिट्ठबंधणबद्ध देवाणुप्पिया! अएपणियबंधणबद्धेदेवाणुप्पिया! अए, नोसंचाएमिअयभारगंछडेत्ता तउयभारगं बंधित्तए। ____तएणते पुरिसातपुरिसंजाहे नो संचायंति बहूहिंआधवणाहियपत्रवणाहिय आघवित्तए वा पन्नवित्तए वा तया अहाणुपुब्बीए संपत्थिया, एवं तंबागरं रुप्पागरं सुवनागरं रयणागरं वइरागरं, तएणं ते पुरिसाजेणेव सयाजणवया जेणेव साइं२ नगराइंतेणेव उवागच्छन्ति र ता वयरविक्कणयंकरति र त्ता सुबहुदासीदासगोमहि सगवेलगंगिण्हंति २ ताअट्ठतलमूसियवडंसगे करावेति व्हाया कयबलिकम्मा उपिंपासायवरगया फुटमाणेहिं मुइंगमत्यएहिं बत्तीसइबद्धएहिं नाइएहि वरतरमीसंपउत्तेहिं उवणचिजमाणा उवलालिजमाणा इढे सदफरिस जाव विहरंति।
तएणं पुरिसे अयभारेणजेणेव सए नगरे तेणेव उवागच्छइअयभारेणंगहाय अयविक्किण्णं करेति २ ता तंसि अप्पमोल्लंसि निहियंसि झीणपरिचए ते पुरिसे उपिं पासायवरगए जाव विहरमाणे पासति र त्ता एवं वयासी__अहोणं अहंअपनो अपुत्रोअकयरथो अकयलकखणो हिरिसिरिवज्जिए हीणपुण्णचाउद्दसे दुरंतपलवखणे, जतिणं अहं मित्ताण वा नाईण वा नियगाण वा सुणेतओ तो णं अहंपि एवं चेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org