________________
३४२
राजप्रश्नीयउपासूत्रम्-७४
नायगे' त्यादि, गणनायकाः-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपाला राजेश्वरतलवरमाडम्बिककौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहमन्त्रिमहान्त्रिगणकदौवारिकः प्रागुक्तस्वरूपाः अमात्या-राज्याधिष्ठायकाः चेटाः-पादमृलिकाः पीठमाः-प्रागुक्ता नगरं-नगरवासिप्रकृतयः निगमाः-कारणिकाः दूता--अन्येषां गत्वा राजादेशनिवेदकाः संधिपाला-राज्यसन्धिरक्षकाः 'नगरगुत्तिया' इति नगररक्षाकारिणः 'ससक्वं' इति ससाक्षि सहोढं-सलोद्धं 'सगेवेनं' ग्रीवानिबद्धकिं चिल्लोध्रमित्यर्थः, 'अवाउड' अप्रवृत्तबन्धनबद्धं चौरमिति ।
___'भेरि दंडं चेति भेरी-ढक्का दण्डोवादनदण्डः । 'वामं वामेण' मित्यादि, वामं वामेन एवं दंडं दंडेणेत्याद्यपि भावनीयं।
'देइ नामेगे नो सन्नवेइ' इति ददाति-दाने प्रयच्छति न संज्ञापयति-न सम्यगालापेन संतोषयति, चतुर्भङ्गी पाठसिद्धा।
_“एवामेव पएसि! तुमंपिववहारी' इति यद्यपित्वं न सम्यगालापेन मां संतोषयसि तथापि मम विषयेभक्तिबहुमानंच कुर्वन् आद्यपुरुष इव व्यवहार्येव नाव्यवहारी, एतावताच 'मूढतराए तुमंपएसी! तओ कट्टहारयाओ' इत्यनेन वचसा यत् कालुष्यमापादितं तदपनीतं परमंच संतोषं प्रापित इति।
'हंता पएसी हथिस्स ! कुंथुस्सय समे चेव जीवे' इति प्रदेशानां तुल्यत्वात्, केवलं संकोचविकोचधर्मत्वात् कुन्थुशरीरे संकुचितो भवति, हस्तिशरीरे विस्तृतः उक्तञ्च
"आसज कुंथुदेहं तत्तियमित्तो गयंमि गयमित्तो ।
नय संजुञ्जइ जीवो संकोयविकोयदोवेहिं ।। अत्तन संयुज्यतेजीवः संकोचविकोचदषाभ्यामिति, तयोस्तस्य स्वभावतयाऽभ्युपगमात्, तथा चात्र प्रदीपध्टान्तो वक्ष्यते, अथवा 'कम्मतराएचेवे त्यादि, 'कर्म' आयुष्कलक्षणं क्रियाकायिक्याद आश्रवः-प्राणाति पातादि आहारनीहारोच्छ्वासनिश्वासादि द्युतयः प्रतीताः, इड्डरक-महत् पिटकं, येन सवस्वापि रसवती स्थस्यते।।
गोकलिझं नाम यत्र गोभक्तं प्रक्षिप्यते, पच्छिकापिटकं च प्रतीतं, गण्डयुक्ता भाणिका २ देशविशेषप्रसिद्धा, आढकार्धाढकप्रस्थकार्द्धप्रस्थककुलवार्द्धकुलवा मगधदेशप्रसिद्धा धान्यमानविशेषाः।
चतुर्भागिकाष्टभागिकाषोडशिकाद्वात्रशत्का भगवदेशप्रसिद्धा एव रसमानविशेषाः, दीपचम्पको-दीपस्थगनकं, एवामेवे' त्यादि निगमतं कण्ठयं, उक्तं चैतदन्यत्रापि॥१॥ “जह दीवो महइ घरे पलीविओतं घरंपगासेइ ।
अप्पपयारे तंतं एवं जीवो सदेहाई॥" इति ।। मू. (७५) तए णं पएसी राया केसि कुमारसमणं एवं वयासी-एवं खलु भंते ! मम अजगस्स एस सन्ना जाव समोसरणे जहा तज्जीवो तं सरीरं नो अन्नो जीवो अन्नं सरीरं, तयानंतरं चणं ममं पिउणोऽवि एस सन्ना तयानंतरं ममवि एसा सन्ना जाव समोसरणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org