________________
३१७
मूलं-४९ प्राग्वत् । प्रदेशिना राज्ञा सार्द्धमनुरक्ता अविरक्ता-कथञ्चिद्विप्रियकरणेऽपि विरागाभावात् ।
मू. (५०) तस्स णं पएसिया रन्नो जेढे पुत्ते सूरियकताए देवीए अतए सूरियकते नामं कुमारे होत्था, सुकुमालपाणिपाए जाव पडिरूवे।।
सेणं सूरियकंते कुमारे जुवरायावि होत्था, पएसिस्स रन्नो रजंच रटुं च बलं च वाहणं च कोसं च कोट्ठागारं च अंतेउरं च जनवयं च सयमेव पच्चुवेक्खमाणे २ विहरइ ।
वृ. कुमारवर्णनं 'सुकुमालपाणिपाए' इत्याद जाव 'सुन्दरे' इति, अत्र यावत्करणात् 'अहीनपंचिंदियसरीरे लक्खणवंजणगुणोववेए माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुन्दरंगे ससिसोमाकारे कंते पियदरिसणे सुरूवे' इति द्रष्टव्य, एतच्च देवीवर्णकवत् स्वयं परिभावनीयं ।
सच सूर्यकान्तो नामकुमारोयुवराजाअभूत, प्रदेशिनोराज्ञोराज्यं-राष्ट्रादिसमुदायात्मकं राष्ट्रच-जनपदं च बलं च-हस्त्यादिसैन्यं वाहनंच वेगसरादिकं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं पुरंच-नगरमन्तःपुरं च-अवरोधंचात्मनैव-स्वयमेव समुप्रेक्षमाणो-व्यापारयन्
मू. (५१) तस्स णं पएसिस्स रन्नो जेटे भाउयवयंसए चित्ते नामं सारही होत्था अड्डे जाव बहुजनस्स अपरिभूए सामदंडभेयउवप्पयाणअत्थसत्थईहामइविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउबिहाए वुद्धीए उववेइ ।
पएसिस्स रन्नो बहुसु कज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए सब्वट्ठाणसव्वभूमियासु लद्धपञ्चए विदिन्नविचारे रजधुराचिंतए आवि होत्था।
वृ. 'चित्ते नाम सारही होत्था अढे दित्त' इति आढयः-समृद्धो दोप्तः–कान्तिमान् वित्तःप्रतीतोयावत्करणात् 'विलभवणसयणासणजाणवाहणाइण्णे बहुदासीदासगोमहिसगवेलगप्पभूते बहुधनबहुजायसवरयए विच्छड्डियपउरभत्तपाणे' इति परिग्रहः, अस्य व्याख्या राजवर्णकवत् परिभावनीया, बहुजनस्सअफरिभूए' राजमान्यत्वात्स्वयच जात्यक्षत्रियत्वात्, 'सामभेयदंडउवप्पयाणअत्थसत्थईहामइविसारए' इति, सामभेददण्डोपप्रदानलक्षणानां नीतीनाम-र्थशास्त्रस्य अर्थोपायव्युत्पादनग्रन्थस्य ईहा-विमर्शस्तप्रधानाम मतिरीहामतिस्तया विशारदो-विचक्षणः सामभेददण्डोपप्रदानार्थशास्त्रेहामतिविशारदः उत्पत्तिक्या-अष्टाश्रुताननुभूत-विषयाकस्माद्भवनशीलया वैनयिक्या-विनयलभ्यशास्त्रार्थसंस्कारजन्ययाकर्मजया-कृषिवाणिज्यादिकर्मभ्यः सप्रभावया पारिणामिकया प्रायोयोविपाकन्यया एवंरूपया चतुर्विधया बुद्धया उपपेतः।।
प्रदेशिनो राज्ञो बहुषु कार्येषु कर्तव्येषुकारणेषु-कर्तव्योपाये, कुटुम्बेषु स्वकीयपरकीयेषु विषयभूतेषु मन्त्रेषु-राज्याचिन्तास्पेषुगुह्येषु-बहिर्जनाप्रकाशनोयेषु रहस्येषु-तेष्वेवाषडक्षीणेषु 'निश्चयेषु' निश्चीयते इति निश्चयाः-अवश्यकरणीयाः कर्त्तव्यविशेषास्तेषु व्यवहारेषुआवाहनविसर्जनादिरूपेषुआपृच्छनीयः-सकृत पृच्छनीयः प्रतिप्रच्छनीयः असकृत् पृच्छनीयः, कमिति?, यतोऽसौ 'मेढी' इति मेढी-खलकमध्यवर्तिस्थूणा यस्यां नियमिता गोपंक्तिर्धान्यं ग्राहयति तद्वद्यमालम्ब्य सकलं मन्त्रिमण्डलं मन्त्रणीयान् अर्थान् धान्यमिव विवेचयति स मेढि
तथा प्रमाण-प्रत्यक्षादि तद्वन् यस्यदद्दष्टानामर्थानामव्यभिचारित्वेन तत्रव मान्त्रणा प्रवृत्तिनिवृत्तिभावात् स प्रमाणः, आधार आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org