________________
मूलं-४७
३१५
किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमन्त्रागए? पुव्वभवे के आसी? किं नामए वा को वा गुत्तेणं? कयरंसि वा गामंसि वा जाव सन्निवेससि वा?
किंवा दचा किं वा भोचा किंवा किच्चा किंवा समायरित्ता कस्सवातहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सुच्चा निसम्म ? जण्णं सूरियाभेणं देवेणं सा दिव्वा देविटी जाव देवाणुभागे लद्धे पत्ते अभिसमन्नागए ।।
वृ. 'गामंसि वेति ग्रसते बुद्धयादीन् गुणान् यदिवा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्मिन् 'नगरंसि वे' ति न विद्यते करो यस्मिन् तन्नगरं तस्मिन् निगमःप्रभूततरवणिगवर्गावासः राजाधिष्ठाननगरं राजधानी पांशुप्राकारनिबद्धं खेटं क्षुल्लकप्राकारवेष्टितं कर्बर्ट अर्धगव्युततृतीयान्तामान्तररहितं मंडपं, ‘पट्टणंसि वे' पट्टनं-जलस्थलनिर्गमप्रवेशः, उक्तंच॥१॥ पट्टनं शकटैगम्यं, घोटकैनौभिरेव च।
नौभिरेव तु यद् गम्यं, पत्तनं तप्रचक्षते॥ द्रोणमुखं-जलनिर्गमप्रवेशं, पत्तनमित्यर्थ, आकरो-हरिण्याकरादि आश्रमः-तापसावसथोपलक्षित आश्रयविशेषः संबाधो-यात्रासमागतप्रभूतजननिवेशः सन्निदेशः तथाविधप्राकृतलोकनिवासः किं वा दच्चे त्यादि, दत्वा अशनादि मुक्त्वा अन्तप्रान्तादि कृत्वा तपःशुभध्यानादि समार्चय प्रत्युपेक्षाप्रमार्जनादि।
सूर्याभदेवस्य प्रकरणं समाप्त मुनि दीपरलसागरेण संशोधिता सम्पादीता राजप्रश्नीयउपासूत्रे सूर्याभदेवः वक्तव्यतयाः मलयगिरिआचार्य विरचिता टीका परिसमाप्ता।
(प्रदेशी राजन-प्रकरणं) मू. (४८) गोयमाई! समणे भगवं महावीरं भगवं गोयमं आमंतेत्ता एवं वयासी-एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेवजंबुद्दीवे दीवे भारहे वासे केयइअद्धे नामे जनवए होत्था, रिद्धस्थिमियसमिद्धे, तत्थ णंकेइयअद्धे जनवए सेयविया नामनगरी होत्था, रिद्धत्तिमियसमिद्धा जाव पडिरूवा।
तीसे णं सेयवियाएनगरीएबहियाउत्तरपुरथिमेदिसीमागे एत्थणंमिगवने नामं उज्जाणे होत्था, रम्मे नंदनवनप्पगासेसब्बोउयफलसमिद्धे सुभसुरभिसीयलाएछायाएसव्वओचेव समनुबद्ध पासादीए जाव पडिलवे, एत्थ णं सेयवायिए नगरीए पएसी नामंराया होत्था, महयाहिम-वंत जाव विहरइ।
अधम्मिए अधम्मिटे अधम्मक्खाई अधम्माणुए अधम्मपलोई अधम्मपजणणे अधम्मसीलसमुयारे अधम्मेण चेव वित्तिं कप्पेमाणे हणछंदभिंदापवत्तए चंडे रुद्दे खुद्दे लोहियपाणि साहस्सीए उक्कंचणवंचणमायानियडिकूडकवडसायिसंपओगबहुले।
निस्सीले निव्वए निग्गुणे निम्मेरे निप्पचक्खाणपोसहोववासे बहूणं दुपयचउप्पयमियपसुपक्खीसिरिसवाण घायए वहाए उच्छेणयाए अधम्मकेऊ समुट्टिए, गुरूणं नो अब्भुट्टेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org