SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २९४ राजप्रश्नीयउपाङ्गसूत्रम्-३७ गङ्गापुलिनवालुकावदातसद्दशकं, द्दश्यते चायं प्रकारो हंसतूल्या दिष्विति। तथा 'उयविय' इति विशिष्टं परिकर्मितं क्षोमं-कासिकं दुकूलं-वस्त्रं तदेव पट्टः उयवियक्षीमदूकूलपट्टः स प्रतिच्छदनं-आच्छादनं यस्य तत्तथा 'आईणगस्यबूरवणीयतूलफासे' इति प्राग्वत्, ‘रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतं अत एव सुरम्यं 'पासाइय' इत्यादपद्रवतुष्टयं प्राग्वत् ॥ मू. (३८) तस्स णं देवसयणिजस्स उत्तरपुरच्छिमेणं महेगा मणिपेढिया पन्नता, अट्ठ जोयणाई आयामविक्खंभेणं चत्तारि जोअणाईबाहल्लेणं सबमणिमयी जाव पडिरूवा, तीसेणं मणिपेढयाए उवरिएत्थणं महेगे खुड्डए महिंदज्झए पण्णत्ते, सहिंजोयणाई उदउच्चत्तेणं जोयणं विखंभेणं वइरामया वट्टलट्ठसंठियसुसिलिट्ठजावपडिरूवा। उवरिं अट्ठमंगलगा झया छत्तातिच्छत्ता, तस्सणंखुड्डागमहिंदज्झयस्स पञ्चत्थिमेणं एस्थ णं सूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पन्नत्ते सव्ववइरामए अच्छे जाव पडिलवे। तत्थ णं सूरियाभस्स देवस्स देवस्स फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति, उज्जला निसिया सुतिक्खधारा पासादीया ४ । सभाए णं सुहम्माणे उवरि अट्ठमंगलगा झया छत्तातिच्छता॥ वृ.'तस्सण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशिअत्रमहत्येकामणिपीठिका प्रज्ञप्ता, साचाष्टौ योजनान्यामविष्कम्भाभ्यांचत्वारियोजनानिबाहल्यतः 'सव्वमणिमयी इत्यादि प्राग्वत, तस्याश्चमणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणवर्णकश्च महेन्द्रध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वजस्य पश्चिमायामत्र सूर्याभस्य देवस्य महानेकःचोप्पालो नाम प्रहरणकोश-प्रहरणस्थानं प्रज्ञप्त, किंविशिष्ट? इत्याह–'सव्ववइरामए अच्छे जावपडिरूवे' इति प्राग्वत्। 'तत्थ ण मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरलखगगदा धनुःप्रमुखादीप्रहरणरत्नानि सनिक्षिप्तानि तिष्ठन्ति, कथंभूतानीत्यत आह-उज्ज्वलान-निर्मलानि निशितानि-अतितेजितानिअतएव तीक्ष्णधाराणि प्रासादीयानीत्यादिप्राग्वत, तस्याश्च सभायाः सुधर्मा उपरि बहून्यष्टावष्टौ मङ्गलकानीत्यादि सर्वं प्राग्वद्वक्तव्यम्॥ मू. (३९) सभाए णं सुहम्माए उत्तरपुरच्छिमेणं एत्थ णं महेगे सिद्धायतने पन्नते, एगं जोयणसयं आयामेणं पन्नासं जोयणाई विक्खंभेणं बावत्तरिंजोयणाई उड्डे उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव, तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पन्नत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं । तीसे णं मणिपेढियाए उवरि एस्थ णं महेगे देवछंदए पन्नत्ते, सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई उर्ल्ड उच्चत्तेणं सव्वरयणामए जाव पडिरूवे, एत्थ णं अनुसयं जिनपडिमाणं जिनुस्सेहप्पमाणमित्तामं संनिखित्तं संचिट्ठति। तासिणंजिनपडिमाणं इमेयारूवेवण्णावासे पन्नत्ते, तंजहातवणिजमया हत्थलपायतला अंकामयाईनक्खाइं अंतोलोहियक्खपडिसेगाइंकणगामईओजंघाओ कणगामयाजाणूकणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिजमाओ नाभीओ रिट्ठामइओ रोमराइओ तवणिज्जमया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy