________________
११०
औपपातिकउपाङ्गसूत्रम्-२०
वेयावच्चं सज्झाओ झाणं विउस्सग्गो।
से किं तं पायच्छिते ?, २ दसविहे पन्नत्ते, तंजहा-आलोअणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहेछेदारिहे मूलारिहे अणवठ्ठप्पारिहे पारंचिआरिहे, से तं पायच्छित्ते।
से किं तं विनए ?, २ सत्तविहे पन्नत्ते, तंजहा-नाणविनए दंसणविनए चरित्तविनए मतविणएवइविनए कायविनए लोगोवयारविनए। सेकिंतंणनणविणए?,२पंचविहे पन्नत्ते, तंजहा-आभिनिबोहियनाणविनए सुअनाणविनए ओहिनाणविनए मनपजवनाणविनए केवलनाणवितनए । से किं तं दंसनविनए ?, २ दुविहे पन्नते, तंजहा-सुस्सुसनाविनए अनचासायनाविनए।
सेकिंतंसुस्सुसणाविनए?,२ अनेगविहे पन्नत्ते, तंजहा-अब्भुटाणे इवाआसणाभिग्गहे इवा आसणप्पदाणे इ वा सक्कारे इ वा सम्माणे इ वा किइकम्मे इवा अंजलिपग्गहे इ वा एतस्स अणुगच्छणया ठिअस्स पञ्जुवासणया गच्छंतस्स पडिसंसाहणया, से तं सुस्सुसणाविनए।
वृ. 'पायच्छित्तं तिअतिचारविशुद्धिः, सा चवन्दनादिना विनयेन विधीयत इत्यत आह'विनओ'त्ति कर्मविनयनहेतुव्यापारविशेषः, तद्वानेवच वैयावृत्येवर्ततइत्यतआह-'वेयावचंति भक्तादिभिरुपष्टम्भः, वैयावृत्यान्तरालेचस्वाध्यायो विधेय इत्यत आह-'सज्झाओ'त्ति शोभनो मर्यादयापाठ इत्यर्थ, तत्रच ध्यानं भवतीत्याह–'झाणं'ति,शुभध्यानादेव हेयत्यागो भवतीत्यत आह-'विउस्सग्गे'त्ति।
आलोयणारिहे'त्तिआलोचनां-गुरुनिवेदनां विशुद्धये यदहति भिक्षाचर्याद्यतिचारजातं तदालोचनाह, तद्विषयत्वादालोचनालक्षणा विशुद्धिरपि आलोचनाहमित्युक्तं, तस्या एव तपोरूपत्वादिति, एवमन्यान्यपि, नवरं 'पडिकमणारिहेति मिध्यादुष्कृतं, 'तदुभयारिहे'त्ति आलोचनाप्रतिक्रमणस्वभावं, 'विवेगारिहे'त्ति अशुद्धभक्तादिविवेचनं, 'विस्सग्गारिहे'त्ति कायोत्सर्ग।
____ 'तवारिहेत्ति निर्विकृतादिकं तपः, 'छेदारिहेति दिनपञ्चकादिना क्रमेण पर्यायच्छेदनं, 'मूलारिहे'त्ति पुनव्रतोपस्थापनम्, 'अनवट्टप्पारिहे'त्ति अचरिततपोविशेषस्य व्रतेष्वनस्थापनं, 'पारंचिआरिहे'त्ति तपोविशेषेणैवातिचारपारगमनमिति, 'आसणाभिग्गहे इ वत्ति यत्र यत्रोपवेष्टुमिच्छति तत्र तत्रासननयनं, 'आसणप्पयाणं ति आसनदानमात्रमेवेति।
मू. (२०-वर्तते) से किंतं अणघासायनाविणए?, २ पणतालीसविहे पन्नत्ते, तंजहा -अरहताणं अणचासायणयाअरहंतपन्नत्तस्स धम्मस्स अणचासायणयाआयरियाणं अणच्चासायणया एवं उवज्झायाणं थेराणं कुलस्स गणस्स संघस्स किरिआणं संभोगिअस्स आभिनियोहियणनणस्ससुअनाणस्सओहिनाणस्स मणपजवनाणस्स केवलनाणस्सएएसिं चेव भत्तिबहुमाणे एएसिं चेव वण्णसंजलणया, सेतं अणच्चासायणाविनए।
से किं तं चरित्तविनए ?, २ पंचविहे पन्नत्ते, तंजहा-सामाइअचरित्तविनए छेओवहावणिअचरित्तविनए परिहारविसुद्धिचरित्तविनए ?, सुहमसंपरायचरित्तविनए अहक्खायचरित्तविनए, सेतंचरित्तविनए।से किंतं मणविनए?,२ दुविहे पन्नते, तंजहा--पसत्यमनविनए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org