________________
मूलं - १९
त्रिधा - अधोमुखशायिता १ पार्श्वशायिता २ उत्तानशायिता चेति ३, अनिष्पन्नातापनाऽपि त्रिधा - नोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानातापनाऽपि त्रिधैवहस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादित्रयं प्रत्येकं योजनीयमिति ।
१०९
'अवाउडए' त्ति अप्रावृतकः प्रावरणवर्जक इत्यर्थः, अकण्डूयकानिष्ठीवकौ व्यक्ती, 'धुयके समंसुलोम' त्ति कवचिश्यते, तत्रधुतानि - निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रुरोमाणि-शिरोजकूचकक्षादिलोमानि येन स तथा, किमुक्तं भवति ? - सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति ।
मू. (१९ - वर्तते) से किं तं इंदियपडिसंलीनया ?, २ पंचविहा पन्नत्ता, तंजहासोइंदियविसयपयारनिरोहो वा सोइंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा चक्खिदियविसयपयारनिरोहो वा चक्खिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा धाणिंदियविसयपयारनिरोहो वा धाणिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा जिब्भिदियविसयपयारनिरोहो वा जिब्भिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा फासिंदियविसयपयारनिरोहो वा फासिंदियविसयपत्तेसु अत्येसु रागदोसनिग्गहो वा, से तं इंदियपडिसंलीनया ।
से किं तं कसायपडिसंलीनया ?, २ चउव्विहा पन्नत्ता, तंजहा- कोहस्सुदयनिरोहो वा उदयपत्तस्स वा कोहस्स विफलीकरणं माणस्सुदयनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरणं मायाउदयणिरोहो वा उदयपत्तस्स (ताए ) वा मायाए विफलीकरणं लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरणं, से तं कसायपडिसंलीनया ।
से किं तं जोगपडिसंलीनया ?, २ तिविहा पन्नत्ता, तंजहा- मनजोगपडिसंलीणया वयजोगपडिसंलीणया कायजोगपडिसंलीणया । से किं तं मनजोगपडिसंलीणया ?, २ अकुसल - मननिरोहो वा कुसलमनउदीरणं वा, से तं मनजोगपडिसंलीनया। से किं तं वयजोगपडिसंलीनया २ अकुसलवयनिरोही या कुसलवयउदीरणं वा, से तं वयजोगपडिसंलीनया । से किं तं कायजोपडिसंलीनया ? २ जण्णं सुसमाहिअपाणिपाए कुम्मो इव गुत्तिंदिए सव्वगायपडिसंलीणे चिट्ठइ, से तं कायजोगपडिसंलीणया ।
से किं तं विवित्तसयनासनसेवणया ?, २ जं णं आरामेसु उज्जाणेसु देवकुलेसु सभासु पवासु पणियगिहेसु पणिअसालासु इत्थीपसुपंडगसंसत्तबिरहियासु वसहीसु फासुएसमिञ्जपीढफलगसेज्जासंथारगं उवसंपजित्ता णं विहरइ, से तं पडिसंलीनया, से तं बाहिरए तवे ।
धृ. 'सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य विषये शब्दे प्रचारस्य - प्रवृत्तेर्निरोधो–निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु अत्थेसु' त्त श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः, 'आरामेसु' त्ति पुष्पप्रधानवनेषु ।
'उज्जाणेसु' त्ति पुष्पफलोपेतादिमहावृक्षसमुदायरूपेषु 'समासु' त्ति जनोपवेशनस्थानेषु 'पवासु'त्ति जलदानस्थानेषु 'पणियगिहेसु' त्ति भाण्डनिक्षेपार्थगृहेषु 'पणियसालासु' त्ति बहुग्राहकदायकजनोचितेषु गेहविशेषेषु, शय्या यत्र प्रसारितपादैः सुप्यते, संस्तारकस्तु ततो हीनः मू. (२०) से किं तं अब्भितरए तवे ? २ छव्विहे पन्नत्ते, तंजहा- पायच्छित्तं विणओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org