________________
९०
औपपातिकउपाङ्गसूत्रम्-१०
१६ अन्योऽन्यप्रगृहीतत्वं-परस्परेण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८।
अतिस्निग्धमधुरत्वं-घृतगुडादिवत्सुखकारित्वं १९ अपरमर्मवेधित्वं-परमर्मानुद्घाटनस्वरूपत्वम् २० अर्थधर्माभ्यासानपेतत्वं-घृतगुडादिवत् सुखकारित्वं १९ अपरमर्मवेधित्वंपरमर्मानुद्घाटनस्वरूपत्वम् २० अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धत्वं २१ उदारत्वम्अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोकर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ उपगतश्लाध्यत्वम्-उक्तगुणयोगात् प्राप्तश्लाध्यता २४ अनपनीतत्वम्- कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतृणां जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भास्तत्वम् २६ अद्भुतत्वम् अनतिविलम्बित्वं च प्रतीतं २७-२८ विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्व-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपःतस्यैवाभिधेयार्थप्रत्यनासक्तता किलिकिञ्चितं-रोषभयाभिलाषादिभावानांयुगपदसकृत्करणम्, आदिशब्दान्मनोदोषन्तरपरिग्रहः, तैर्वियुक्तं यत्तथा तद्भावस्तत्वं २९ अनेकजातिसंश्रयाद्विचित्रत्वम्, इहजातयो वर्णनीयवस्तुस्वरूपवर्णनानि३० आहितविशे-षत्वं-वचनान्तरापेक्षया ढौकितविशेषता ३१ साकारत्वं-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्वपरिगृहीतत्वंसाहसोपेतता ३३अपरिखेदितत्वम्-अनायाससम्भवः३४ अव्युच्छेदित्वं-विवक्षितार्थसम्यकसिद्धिं यावद् अवयवच्छिन्नवचनप्रमेयतेति ३५।
__अथप्रकृतवाचना-'आगासगएणं'तिआकाशवर्तिना 'चक्रण' धर्मचक्रण आगासगएणं छत्तेणं तिछत्रत्रयेण 'आगासियाहिं ति आकाशम्-अम्बरमिताभ्यां प्राप्ताभ्यां आकर्षिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहिं'ति चामराभ्यांप्रकीर्णकाभ्यां, प्राकृतत्वाच लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् । 'आगासफलियामएणं ति आकाशतुल्यं स्वच्छतया यत् स्फटिकंतन्मयेन, सपादपीठेन सिंहासनेनेति व्यक्त।
___ 'धम्मज्झएणं तिधर्मचक्रवर्तित्वसंसूचकेन केतुना-महेन्द्रध्वजेनेत्यर्थ, 'पुरओ'त्तिअग्रतः 'पकढिजमाणेणं'ति देवैः प्रकृष्यमाणेनेति, ‘सद्धिं' सह संपरिबुडे'त्ति सम्यक् परिकरितःसमन्ताद्वेष्टित इत्यर्थः। 'पुब्बाणुपुब्बिति पूर्वानुपूर्व्यानपश्चानुपूर्व्या नानानुपूर्व्यावेत्यर्थ, क्रमेणेति हृदयं, चरन् सञ्चरन्, एतदेवाह-'गामाणुग्गामं दूइजमाणे'त्तिग्रामश्च प्रतीतोऽनुग्रामश्च-विवक्षितग्रामानन्तरोग्रामोग्रामानुग्रामंतद्'द्रवन् गच्छन्, एकस्माद्यामादनन्तरंग्रामम-नुल्लङघयनित्यर्थ, अनेनाप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमिति।
____ 'सुहंसुहेणं विहरमाणे'त्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमबाधाभावेन च 'विहरन्’ स्थानात स्थानान्तरंगच्छन् ग्रामादिषुवा तिष्ठन् ‘बहिय'त्ति बहिस्तात् ‘उवनगरग्गामति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः ।
मू(११)तएणं से पवित्तिवाउए इमीसेकहाए लद्धडे समाणे हडतुडचित्तमा दिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियएण्हाएकयबलिकम्मे कयकोउ-अमंगलपायच्छिते सुद्धप्पवेसाई मंगलाइं वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सआओ गिहाओ पडिनिक्खमइ, सआओगिहाओ पडिनिक्खमित्ताचंपाएनयरीए मज्झंमज्झेणंजेणेव कोणियस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org