________________
मूलं-१०
यस्य स तथा, अत एव 'कोआसिअधवलपत्तलच्छे’ कोकासियत्ति-पद्मवद्विकसिते धवले च क्वचिद्देशे पत्रले च-पक्ष्मवत्यौ अक्षिणी-लोचने यस्य स तथा । 'गरुलायतउतुंगणासे' गरुडस्येवायता-दीर्घा ऋज्वी-अवक्र तुङ्गा-उन्नता नासा-नासिका यस्य स तथा । 'उअचिअसिलप्पवालबिवफलसण्णिभाहरोडे उअचिअत्ति-परिकर्मितंयच्छिलारूपंप्रवालं विद्रुममित्यर्थो, बिम्बफलं-गोल्हाफलं तयोः सन्निभः-सद्दशो रक्ततया उन्नतमध्यतया च अधरोष्ठःअधस्तनदन्तच्छदो यस्य स तथा।
'पंडुरससिस अलविमलणिम्मलसंखगोक्खीरफेणकुंददगरयमुणालियाधवलदंतसेढी' पाण्डुरम्-अकलङ्गं यच्छशिशकलं-चन्द्रखण्डं विमलानांमध्ये निर्मलश्चयः शङ्खः गोक्षीरफेनेच प्रतीतेकुन्दं-पुष्पविशेषः उदकरजश्च-तोयकणामृणालिका च-बिशिनीतद्वद्धवलादन्तश्रेणिर्यस्य स तथा । 'अखण्डदन्ते' सकलरदनः, 'अप्फुडियदंते' अजर्जरदन्तः, 'अविरलदंते' घनरदनः, 'सुनिद्धदंते'त्ति व्यक्तं, 'सुजायदंते' सम्यगनिष्पन्नदन्तः ‘एगदंतसढीविव अणेगदंते' एकस्य दन्तस्य श्रेणि-पङ्कितर्यस्य स तथा, सइव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ता यस्य स तथा।
'हुयवहणिर्द्धथधोयतत्तवणिज्जरत्ततलतालुजीहे' हुतवहेन-अग्निना निर्मातं-दग्धमलं धीतं जलप्रक्षालितं तप्तं-सतापं यतपन्यीं सुवर्णं तद्वद्रक्ततलं-लोहितरूपं तालु च-काकुदं जिह्वा च-रसना यस्य स तथा।
मू. (१०-वर्तते) अवट्टियसुविभत्तचित्तमंसू मंसलसंठियपसत्थसद्दूलविउलहणूए चउरंगुलसुप्पमाण-कंबुवरसरिसग्गीवे वरमहिसवराहसीहसलउसभनागवरपडिपुन्नविउलक्खंधे जुगसन्निभ-पीणरइयपीवरपउट्ठसुसंठियसुसिलिडविसिट्टधणथिरसुबद्धसंधिपुरवरफलिहवट्टियभुए भुअईसरविउलभोगआदाणपलिहउच्छूढदीहबाहु रत्ततलोवइयमउअमंसलसुजायलक्खणपसत्यअच्छिद्दजालपाणी
-पीवरकोमलवरंगुली आयंबतंबतलिणसुइरुइलनिद्धणखे चंदपाणिलेहे सूरपाणिलेहे संखपाणिलेहे चक्कपाणिलेहे दिसासोस्थिअपाणिलेहे चंदसूरसंखचक्कदिसासोत्थिअपाणिलेहे कणगसिलातलुजलसपत्थसमतलउवचियविच्छिण्णपिहुलवच्छे सिरिवच्छंकियवच्छे
-अकरंडुअकणगरुययनिम्मलसुजायनिरुवहयदेहधारी अट्ठसहस्स पडिपुन्नवरपुरिसलक्खणधरे सण्णयपासे संगयपासे सुंदरपासे सुजायपासे मियमाइअपीणरइअपासे उजुअसमसहियजयतणुकसिणसिद्धआइजलडहरमणिज्जरोमराई झसविहगसुजायपीणकुच्छी
वृ. 'अवडियसुविभत्तचित्तमंसू' अवस्थितानि-अवर्द्धिष्णूनि सुविभक्तानि-विविक्तानि चित्राणि-अतिरम्यतया अद्भुतानि श्मश्रूणि-कूर्चकेशा यस्य स तथा । 'मंसलसंठिय- पसत्थसहुलविउलहणूए' मांसल-उपचितमांसः संस्थितो-विशिष्टसंस्थानः प्रशस्तः-शुभः शार्दूलस्येवव्याघ्रस्येव विपुलो-विस्तीर्णोहनुः-चिबुकंयस्यसतथा। 'चउरंगुल-सुप्पमाणकंबुवरसरिसगीवे' चतुरङ्गुललक्षणं सुठुप्रमाणं यस्याः सा तथाविधा कम्बूवरसद्दशी च-उन्नततया वलित्रययोगाच्च प्रधानशङ्खसशी ग्रीवाकण्ठो यस्य स तथा।
'वरमहिसवराहसीहसहूलउसभनागवरपडिपुण्णविउलक्खंधे' वरमहिषः-प्रधानः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org