________________
७७
मूलं-४ तान्येव महान्ति 'सयपत्तहत्था सहस्सपत्तहत्था सव्वरयणामया अच्छा जाव पडिरूवा ।
मू. (५) तस्सणं असोगवरपायवस्स हेटाईसिंखंधसमल्लीणे एत्थणं महं एके पुढविसिला पट्टए पनत्ते, विखंभायामउस्सेहसुप्पमाणे किण्हे अंजणघणकिवाणकुवलयहलधरकोसेखागासकेसकज्जलंगीखंजणसिंग भेदरिठ्ठयजंबूफलअसणकसणबंधणणीलुप्पलपत्तनिकरअयसिकुसुमप्पगासे मरकतमसारकलित्तणयणकीयरासिवण्णे निद्धधणे।
अट्टसिरे आयंसयतलोवमे सुरम्मे ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते आईणगरूय वुरणवनीततूलफरिसे सीहासणसंठिए पासादीए दरिसणिज्जे अभिरुवे पडिलवे ।।
वृ.अथाधिकृतवाचनाऽऽश्रियते'ईसिखंधसमल्लीणे' मनाक्स्कन्धासन्न इत्यर्थः । एत्थ णमहंएक्के' इत्यत्र एत्थ णंतिशब्दः अशोकवरपादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः । 'विक्खंभायामउस्सेहसुप्पमाणे' विष्कम्भः-पृथुत्वम्, आयामो-दैर्ध्यम्, उत्सेध उच्चत्वमेषु सुप्रमाण-उचितप्रमाणेयः सतथा किण्हे ति कालः, अतएव 'अंजणकवाणकुवलयहलधरकोसेडागासकेसकज्जलंगीखंजणसिंगभेदरिट्ठयजंबूफलअसणकसणबंधणनीलुप्पलपत्तनिकरअयसिकुसुमप्पगासेस'नील इत्यर्थ, तत्रअञ्जनकोवनस्पतिविशेषः हलधरकोसेजं-बलदेववस्त्रंकजलाङ्गी-कजलगृहं शृङ्गभेदःमहिषादिविषाणच्छेदः रिष्ठकं-रत्नम् अशनको बीयकाभिधानो वनस्पति सनबन्धनंसनपुष्पवृन्तं।
___ 'मरकयमसारकलित्तनयनकीयरासिवण्णे' मरकतं--रत्नं मसारो-मृणीकारकः पाषाणविशेषः, स चात्र कषपट्टः सम्भाव्यते, कलित्तंति-कटित्रं कृत्तिविशेषः नयनकीकानेत्रमध्यतारा तद्राशिवर्ण काल इत्यर्थः । निद्धधणे' स्निग्धधनः अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः। आयंसयतलोवमे सुरम्मे ईहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते' ईहामृगाः-वृकाः व्यालकाः-श्वापदभुजगाः। _ 'आईणगस्यबूरनवनीयतूलफरिसे' आजिनकं-चर्ममयवस्तर रूतं-प्रतीतं बूरोवनस्पतिविशेषः तूलम्-अर्कतूलं सीहासणसंठिए-सिंहासनाकारः, पासादीए जाव पडिरूवेति वाचनान्तरे पुनः शिलापट्टकवर्णकः किञ्चिदन्यथा दृश्यते, स च संस्कृत्यैव लिख्यतेअञ्जनकधनकुवलयहलधरकौशेयकैः सहशः, घनो मेघ इत्यर्थः, आकाशकेशकजलक-केतनेन्द्रनीलातसीकुसुमप्रकाशः, कर्केतनेन्द्रनीले रत्नविशेषौ, भृङ्गाञ्जनशृङ्गभेदरिष्ठकनील-गुलिकागवलातिरेकभ्रमरनिकुरुम्बभूतः' भृङ्गः-कीटविशेषोऽङ्गारविशेषो वा अञ्जनं-सौवीराजनं शृङ्गभेदोविषाणच्छेदो विषाणविशेषो वा, रिष्ठः काकः फलविशेषो वा, अथवाऽरिष्ठनीले रत्नविशेषौ गुलिका-वर्णद्रव्यविशेषो गवलं-महिषशृङ्गम् ।
एतेभ्योऽतिरेको नलतयाऽतिरेकवान् यः स तथा, स चासौ भ्रमरनिकुरुम्बभूतश्चेति कर्मधारयः, निकुरुम्बः-समूहः, जम्बूफलासनकुसुमबन्धननीलोत्पलपत्रिनिकरमरकताशासकनयनकीकाराशिवर्ण' आशासको-वृक्षविशेषः । स्निग्धोःधनोऽत एवाशुषिरः, 'रूपकप्रतिरूपदर्शनीयः' रूपकैः प्रतिरूपो-रूपवान् अत एव दर्शनीयश्च दर्शनयोग्यो यः स तथा, मुक्ताजालखचितान्तका-मुक्ताजालकपरिगतप्रान्त इत्यर्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org