________________
७१
मूलं-१ यनपेच्छणिज्जा' सौभाग्यातिशयादुत्तानिकैः अनिमिषितैर्नयनैः-लोचनैः प्रेक्षणीया या सा तथा ___'पासाइया' चित्तप्रसत्तिकारिणी। 'दरिसणिज्जा यांपश्यच्चक्षुःश्रमंन गच्छति । अभिरुवा' मनोज्ञरूपा । 'पडिरूवा' द्रष्टारं २ प्रति रूपं यस्याः सा तथेति ॥
मू. (२) तीसे णं चंपाए नयरीए बहिया उत्तरपुरस्थिमे दिसिभाए पुन्नभद्दे नामं चेइए होत्था, चिराईए पुब्वपुरिसपण्णते पोराणे सदिए वित्तिए कित्तिए नाए सच्छत्ते सज्झए सघंटे सपडागे पडागाइपडागमंडिए सलोमहत्थे कयवेयदिए लाउल्लोइयमहिए गोसीससरसरतचंदनदद्दरदिण्णपंचंगुलितले उवचियचंदकलसे। ____ चंदनघडसुकयतोरणपडिदुवारदेसभाए आसत्तोसत्तविउलवट्टवग्यारियमल्लदामकलावे पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुद्धयाभिरामे सुगंधवरगंधगंधिए गंधवट्टिभूए नडनट्टगजल्लमल्लमुट्ठियवेलंबयपवगकहगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियश्रुयगमागहपरिगए।
बहुजनजानवयस्स विस्सुयकित्तिए बहुजणस्स आहुस्स आहुणिज्जे पाहुणिज्जे अच्चणिजे वंदणिज्जे नमंसणिज्जे पूणिजे सक्कारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं विनएणं पञ्जुवासणिजे दिब्वे सच्चे सच्चोवाए सन्निहियपाडिहेरे जागसहस्सभागपडिच्छए बहुजणो अच्छेइ आगम्म पुन्नभई चेइयं २।
वृ. 'तीसे'त्ति तस्यां 'ण'मित्यलङ्कारे चम्पायां नगर्यां 'उत्तरपुरथिम'त्ति उत्तरपौरस्त्येउत्तरपूर्वायामित्यर्थः, दिसिभाए'त्तिदिग्भागे, पूर्णभद्रनामचैत्यं-व्यन्तरायतनं, होत्ये तिअभवत् 'चिराईए पुव्वपुरिसपन्नत्ते' चिरम्-चिरकाल आदि-निवेशो यस्य तच्चिरादिकम्, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं । 'पोराणे'त्ति चिरादिकत्वात्पुरातनं । 'सहिए'त्तिशब्द:-प्रसिद्धि ससातो यस्य तच्छब्दितं । 'वित्तिए'त्ति वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं, वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तवृत्तिदं । 'कित्तिए'त्ति पाठान्तरं, तत्र कीर्त्तितं-जनेन समुत्कीर्तितं कीर्तिदं वा ।
'नाए तिन्यायनिर्णायकत्वात् न्यायःज्ञातंवा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति सच्छत्रंसध्वजंसघण्टमिति व्यक्तं । सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं तच्च तदेकां पताकामतिक्रम्य या पताका सा अतिपताका तया मण्डितं यत्तत्तथा, वाचनान्तरे'सपडाए पडागाइपडागमंडिए'त्ति । 'सलोमहत्थे' लोममयनमार्जनकयुक्तं । 'कयवेयदिए' कृतवितर्दिकं-रचितवेदिकं । 'लाउल्लोइयमहिए' लाइयं यद्भूमेश्छगणादिनोपलेपनम्, उल्लोइयंकुड्यमालानां सेटिकादिभि संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं-पूजितंयत्तत्तथा 'गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितले' गोशीर्षेण-सरसरक्तचन्दनेन च दद्दरण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयः तला-हस्तका यत्र तत्तथा।
___'उवचयचन्दनकलसे' उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यघटा यत्र तत्तथा । 'चंदनघडसुकयतोरणपडिदुवारदेसभाए' चन्दनघटाश्च सुष्टु कृततोरणानि च द्वारदेशभागं २ प्रति यस्मिंस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव । 'आसत्तोसतविउलवट्टवग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरिसंबद्धः विपुलो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org