________________
मूलं - ५१
१७५
कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गती तेरससागरोवमाइं ठिती अनाराहगा सेसं तं चैव १५ ।
से जे इमे सन्निपंचिंदियतिरिक्खजोणिया पज्जत्तया भवंति, तंजहा- जलयरा खहयरा थलयरा, तेसिंणं अत्थेगइयाणं सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं लेसाहिं विसुज्झमाणाहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणाणं सन्नीपुव्वजाईसरणे समुप्पञ्जइ ।
तए णं ते समुप्पन्नजाइसरा समाणा सयमेव पंचाणुव्वयाइं पडिवज्रंति पडिवजित्ता बहूहिं सीलव्यगुणवेरमणपचक्खाणपोसहोववासेहिं अप्पाणं भावेमाणा बहूई वासाई आउयं पालेति पालित्ता भत्तं पञ्चक्खति हूई भत्ताइं अणसणाए छेयंति २ त्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं सहस्सारे कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती अट्ठारस सागरोवमाइंठिती पन्नत्ता, परलोगस्स आराहगा, सेसं तं चेव १६ ।
से जे इमे गामागर जाव संनिवेसेसु आजीविका भवंति, तंजहा- दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलबेटिया घरसमुदानिया विजुअंतरिया उट्टियासमणा, तेणं एयारूवेणं विहारेणं विहरमाणा बहूई वासाई परियायंपाउणित्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवति, तहिं तेसिं गती बावीसं सागरोवमाइं ठिती, अनाराहगा, सेसं तं चेव १७ ।
से जे इमे गामागर जाव सण्वैिसेसु पव्वइया समणा भवंति, तंजहा - अत्तुक्कोसिया परपरिवाइया इकम्मिया भुजो २ कोउयकारका, ते णं एयारूवेणं विहारेणं विहरमाणा बहूई . वासाई सामण्णपरियागं पाउणति पाउणित्ता तस्स ठाणस्स अणालोइय अपडिक्कंता कालमासे कालं किच्चा उक्कोसे अच्चुए कप्पे अभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई बावीसं सागरोवमाई ठिई परलोगस्स अणाराहगा, सेसं तं चेव १८ ।
से जे इमे गामागर जाव सन्नि वेसेसु निन्हगा भवंति, तंजहा बहुरया ? जीवपएसिया २ अव्वत्तिया ३ सामुच्छेइया ४ दोकिरिया ५ तेरासिया ६ अबद्धिया ७ इच्छेते सत्त पवयणनिन्हगा केवल चरियालिंगसामण्णा मिच्छद्दिष्ट्ठी बहूहिं असब्भावुभावणाहिं मिच्छत्ताभिनिवेसेहिय अप्पाणं च परं च तदुभयं च बुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूइं वासाइं सामण्णपरियागं पाउणंति २ कालमासे कालं किच्चा उक्कोसेणं उवरिमेसु गेवेज्जेसु देवत्ताए उववत्तारो भवंति, तहिं तेसिं गती एक्कत्तीस सागरोवमाइंठिती, परलोगस्स अनाराहगा, सेसं तं चेव १९ ।
से जे इमे गामागर जाव सन्नि वेसेसु मणुया भवंति, तंजहा- अप्पारंभा अपपरिग्गहा धम्मिया धम्मागुया धम्मिट्ठा धम्मखाई धम्मप्पलोइया धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चेव वित्तिं कप्पेमाणा सुसीला सुव्वया सुप्पडियानंदा साहूबहिं एकचाओ पाणाइवायाओ पडिविरया जावजीवाए एकच्चाओ अपडिविरया एवं जाव परिग्गहाओ
एकच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेज्जाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ पर परिवायाओ अरतिरतीओ मायामोसा ओमिच्छादंसणसल्लाओ पडिविरया जावजीवाए एकच्चाओ अपडिविरया, एकच्चाओ आरंभसमारंभाओ पडिविरया जावज्जीवाए एकच्चाओ अपडिविरया, एकच्चाओ करणकारावणाओ पडिविरया जावजीवाए एकच्चाओ अपडिविरया एगचाओ पयणपयावणाओ पडिविरया जावज्जीवाए एकच्चाओ पयणपयावणाऔ अपडिविरया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org