________________
१७०
औपपातिकउपाङ्गसूत्रम्-५०
तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंगसुत्तपडिबोहिए अठारसदेवी भासाविसारए गीयरती गंधव्वणट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी वियालचारी साहसिए अलंभोगसमत्थे आवि भविस्सइ ।
तएणंदढपइन्नदारगंअम्मापियरोबावत्तरिकलापंडियंजाव अलं भोगसमत्थंवियाणिता विउलेहिं अन्नभोगेहिं पानभोगेहिं लेण भोगेहिं वत्थभोगेहिंसयणभोगेहिं कामभोगेहिं उवणिमंतेहंति
तएणं से दढपइन्ने दारएतेहिं विउलेहिं अन्नभोगेहिं जाव सयनभोगेहि नो सजिहिति नो रजिहिति नो गिझिहिति नो अज्झोववजिहिति, से जहानामए उप्पले इ वा पउमे इ वा कुसुमे इ वा नलिणे इ वा सुभगे इवा सुगंधेइवा पोंडरीए इवा महापोंडरीएइ वा सतपत्ते इ वा सहस्सपत्ते इ वा सतसहस्सपत्ते इ वा पंके जाए जले संतुष्टनोवलिप्पए पंकरएणं नोवलिव्पइ जलरएणं, एवमेव दढपइन्नेवि दारएकामेहिं जाए भोगेहिं संवुड्ढे नोवलिप्पिहिति कामरएणं नोवलिप्पिहिति भोगरएणं नोवलिप्पिहिति मित्तनाइनियगसयनसंबंधिपरिजणेणं, सेणं तहारूवाणंथेराणं अंतिए केवलं बोहिं बुझिहिति केवलबोहिं बुज्झित्ता अगाराओ अनगारियं पव्वइहिति।
से णं भविस्सइ अनगारे भगवंते ईरियासमिए जाव गुत्तबंभयारी । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स अणंते अणुत्तरे णिव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदसणे समुप्पजहिति।
तए णं से दढपइन्ने केवली बहूई वासाई केवलिपरियागं पाउणिहिति, केवलिपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सदि भत्ताई अणसणाए छेएत्ता जस्साए कीरइ नग्गभावे मुंडभावे अण्हाणए अदंतवणए केसलोए बंभचेरवासे अच्छत्तकं अणोवाहणकंभूमिसेज्जा फलहसेजा कठ्ठसेजा परघरपवेसो लद्धावलद्धं परेहिं हीलणाओ खिंसणाओ जिंदणा गरहणाओ तालणाओ तजणाओ परिभवणाओ पव्वहणाओ उच्चावया गामकंटका बावीसं परीसहवसग्गा अहियासिजंतितमट्ठमाराहित्ता चरिमेहिं उस्सासणिस्सासेहिं सिन्झिहितिबुझिहिति मुचिहिति परिणिव्वाहिति सव्वदुक्खाणमंतं करेहिति॥
वृ.इहैव ज्ञातान्तरमाह-'बहुजनेन'मित्यादिव्यक्तं, नवरं 'पगइन्दयाए' इत्यत्र यावत्करणादिदं श्यपगइउवसंतयाएपगइतणुकोहमाणमायालोहयाएमिउमद्दवसंपन्नयाए अल्लीणयाए भद्दयाए त्ति व्याख्याप्राग्वत्, 'अनिक्खित्तेणं तिअविश्रान्तेन पगिज्झियत्तिप्रगृह्य विधायेत्यर्थः, 'परिणामेणं तिजीवपरणत्या अज्झवसाणेहिंति मनोविशेषैः लेसाहितितेजोलेश्यादिकाभिः 'तदावरणजाणं ति वीर्यान्तरवैक्रयलब्धिप्राप्तिनिमित्तावधिज्ञाना- वरणानामित्यर्थ, 'ईहावूहमग्गणगवेसणं'ति इह ईहा-किमिदमित्यमुतान्यथेत्येवं सदालोचना- भिमुखा मति चेष्टा, व्यूह-इदमित्थमेवंरूपो निश्चयः, मार्गणम् अन्वयधर्मालोचनं यथा स्थाणौ निश्चेतव्ये इह वत्युत्सर्पणादयः प्रायः स्थाणुधर्मा घटन्त इति, गवेषणं-व्यतिरेकधर्मालोचनं यथा स्थाणावेव निश्चेतव्ये इह शिरःकण्डूयनादयः प्रायः पुरुषधर्मा न घटन्त इति, तत एषां समाहारद्वन्द्वः, 'वीरियलद्धीए'त्ति वीर्यलब्ध्या सह वेउब्वियलद्धीए'त्ति वैक्रियलब्ध्या सह 'ओहिनाणलद्धि'त्ति अवधिज्ञानलब्धि समुत्पन्ना, वीर्यलब्ध्यादित्रयमुत्पन्नमित्यर्थः, वाचनान्तरे “वीरियलद्धी वेउब्वियलद्धी'त्ति पठ्यते, यत्कचित् 'अम्म(म्ब)डे परिव्वायगे'त्ति दृश्यते तदयुक्तं ।
अम्मडे इत्येतस्य स्थानाङ्गादिपुस्तकेषुदर्शनात्, 'अहिगयजीवाजीवे' इत्यत्र यावत्करणादिदं
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only