________________
१६६
औपपातिकउपाङ्गसूत्रम्-४९
इहणं देवाणुप्पिया! उदगदातारो नत्थितंनो खलु कप्पइ अम्ह अदिन्नंगिण्हित्तए अदिन्नं सातिजित्तए, तंमा णं अम्हे इयाणिं आवइकालंपि अदिन्नं गिण्हामो अदिन्नं सादिजामो मा णं अम्हंतवलोवे भविस्सइ।
तंसेयं खलु अम्हं देवाणुप्पिया ! दिंडयं कुंडियाओ य कंचणियाओ य करोडियाओय भिसियाओ य छन्नालए य अंकुसए य केसरीयाओ य पवित्तए य गणेत्तियाओ य छत्तए य वाहणाओय पाउयाओ य धाउरत्ताओय एगते एडित्ता गंगंमहानइ ओगाहित्ता वालुअसंथारए संधरित्ता संलेहणाझोसियाणं भत्तपानपडियाइक्खियाणं पाओवगयाणं कालं अनवकंखमाणाणं विहरित्तएत्तिकट्ट अन्नमन्नस्स अंतिए एअमळू पडिसुणंति।
अन्नमन्नस्स अंतिए० पडिसुणित्तातिदंडएयजावएगते एडेइर गंगंमहानइंओगहेतिरत्त वेलुआसंथारए संथरंति वालुयासंथारयं दुरुहिंति वारत्ता पुरत्थाभिमुहा संपलियंकनिसन्ना करयलजावकट्ठ एवं वयासी
नमोऽत्थुणं अरहंताणंजाव संपत्ताणं, नमोऽत्थुणं समणस्स भगवओ महावीरस्सजाव संपाविउकामस्स, नमोऽत्यु णं अम्मडस्स परिव्वायगस्स अम्हं धम्मायरियस्स धम्मोवदेसगस्स, पुदिणं अम्हे अम्मडस्स परिव्वायगस्स अंतिएथूलगपाणाइवाए पच्चक्खाएजावजीवाए मुसावाए अदिन्नादाणे पञ्चक्खाए जावजीवाए सब्बे मेहुणे पञ्चक्खाए जावजीवाए थूलएपरिग्गहे पच्चक्खाए जावजीवाए।
इयाणिं अम्हे समणस्स भगवओ महावीरस्स अंतिए सव्वं पाणाइवायं पञ्चक्खामो जावजीवाए एवं जाव सव्वं परिग्गहं पञ्चक्खामो जावजीवाए सव्वं कोहं मानं मायं लोहं पेजें दोसं कलहं अब्भक्खाणं पेसन्नं परपरिवायं अरइरई मायामोसं मिच्छादसणसलं अकरणिशं जोगं पञ्चक्खामो जावजीवाए सव्वं असनं पानं खाइमं साइमं चउब्विहंपि आहारं पञ्चक्खामो जावज्जीवाए जंपि य इमं सरीरं इठं कंतं पियं मणुण्णं मणामं थेचं वेसासियं संमतं बहुमतं अममं भंडकरंडगसमाणं
सीयं मा णं उण्हं माणं खुहा माणं पिवासा माणं वाला माणं चोरा माणं दंसा मा णं मसगामाणं वातियपित्तियसंनिवाइयविविहा रोगातंका परीसहोवसग्गा फुसंतुत्तिकट्टएयंपि णंचरमेहिंऊसासणीसासेहिं चोसिसामित्तिकट्ठसंलेहणाझूसणाझूसिया भत्तपाणापडियाइक्खिया पाओवगया कालं अनवकंखमाणा विहरंति, तएणं ते परिव्वाया बहूई भत्ताई अणसणाएछेदेति छेदिताआलोइअपडिक्कता समाहिपत्ता कालमासे कालं किच्चाबंभलोए कप्पे देवत्ताए उववन्ना, तहिं तेसिं गई दससागरोवमाइंठिई पन्नत्ता, परलोगस्स आराहगा, सेसं तं चेव १३ ॥
वृ. अथ ये चरकपरिव्राजका ब्रह्मलोकं गतास्तदुपदर्शनेनाधिकृतार्थं समर्थयन्नाह'तेण'मित्यादि व्यक्तं, नवरं 'जेठामूलमासंसित्तिज्येष्ठा मूलं वा नक्षत्रं पौर्णमास्यां यत्र स्यात् स ज्येष्ठामूलो मासः, ज्येष्ठ इत्यर्थः, 'अगामियाए'त्ति अविद्यमानग्रामायाः 'छिन्नावाए'त्ति छिन्नाव्यवच्छिन्नाः आपाताः-सार्थगोकुलादिसम्पाता यस्यांसा तथा तस्याः 'दीहमद्धाए'त्ति दीर्घाध्वन दीर्घमार्गाया इत्यर्थः ‘सद्दाविंति'त्तिशब्दयन्ति-सम्भाषन्ते मग्गणगवेसणं'तिमार्गणं च-अन्वयधर्मैरन्वेषणं गवेषणंच व्यतिरेकधभैरन्वेषणमेवेति मार्गणगवेषणं 'साइञ्जित्तए'त्तिस्वादयितुंभोक्तुमित्यर्थः, क्वचित्तु ‘अदिन्नं साइज्जित्तए'त्ति पाठः, तत्र ‘मुंजित्तए'त्तिभोक्तुं 'साइज्जित्तए'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org