________________
श्रुतस्कन्धः -१, वर्गः, अध्ययनं - २
९५
"पिणद्धगेवेज्जा बद्ध आविद्धविमलवरचिंधपट्टा" पिनद्धानि - परिहितानि ग्रैवेयकाणि - ग्रीवारक्षाणि यैस्ते तथा, बद्धो गाढीकरणेन आविद्धः - परिहितो मस्तके विमलो वरचिह्नपट्टो यौस्ते तथा ततः कर्मधारयः 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय - प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशेषः, 'ससक्खं 'ति ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः ।
मू. (५०) तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति २ मालुयाकच्छयं अणुपविसंति २ विजयं तक्करं ससक्खं सहोढं सगेवेज्जं जीवग्गाहं गिण्हंति २ अट्ठिमुट्टिजाणुकोप्परपहारसंभग्गमहियगत्तं करेति २ अवउडाबन्धणं करेति २ देवदिन्नगस्स दारगस्स आभरणं गेण्हति २ विजयस्स तक्करस्स गीवाए बंधति २ मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अनुपविसंति २ रायगिहे नगरे सिंघाडगतियचरकचच्चरमहापहपहेसु कसप्पहारे य लयप्पहारे य छिवापहारे य निवाएमाणा २ छारं च धूलिं च कथवरं च उवरिं पक्किरमाणा २ महया २ सद्देणं उसे माणा एवं वदंति - एस णं देवाणुप्पिया ! विजए नामं तक्करे जाव गिद्धे विव आमिसभक्खी बालघाrए बालमारए,
तं नो खलु देवाणुप्पिया ! एयस्स केति राया वा रायपुत्ते वा रायमचे वा अवरज्झति एत्थट्टे अप्पणी सयातिं कम्माई अवरज्झंतित्तिकट्टु जेणामेव चारगसाला तेणामेव उवागच्छंति २ हडिबंधणं करेति २ भत्तपाणनिरोहं करेति २ तिसंझं कसप्पहारे य जाव निवाएमाणा २ विहरंति, तणं से धन्ने सत्यवाहे मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसकारसमुदएणं निहरणं करेति २ बहूई लोतियातिं मयगकिञ्चाई करेति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था ।
वृ. 'सहोढं' ति समोषं 'सगेवेज्जं' ति सह ग्रैवेयकेण - ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्ति 'जीवग्गाहं गिण्हंति 'त्ति जीवतीति जीवस्तं जीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरैस्तेषु वा ये प्रहारास्तैः संभग्नं--मथितं मोटितं - जर्जरितं गात्रं - शरीरं यस्य स तथा तं कुर्वन्ति 'अवउडगबंधणं' ति अवझोटनेन - अवमोटनेन कृकाटिकायाः बाह्योश्च पश्चाद्भागनयेन बन्धनं यस्य स तथा तं कुर्वन्ति 'कसप्पहारेय' त्ति वर्धताडनानि 'छिव' त्तिश्लक्ष्णः कषः 'लता' कम्बा 'बालघातकः' प्रहारदानेन 'बालमारकः' प्राणवियोजनेन ।
'रायमच्चे' त्ति राजामात्यः 'अवरज्झइ' त्ति अपराध्यति अनर्थं करोति 'नन्नत्थ' त्ति नत्वन्यत्रेत्यर्थः, वाचनान्तरे त्विदं नाधीयत एव, स्वकानि निरुपचरितानि नोपचारेणात्मनः सम्बन्धीनि मू. (५१) तते णं से धन्ने सत्थवाहे अन्नया कयाइं लहूसयंसि रायावराहंसि संपलत्ते जाए यावि होत्था, तते णं ते नगरगुत्तिया धन्नं सत्यवाहं गेण्हति २ जेणेव चारगे तेणेव उवागच्छति २ चारगं अनुपवेति २ विजएणं तक्करेणं सद्धिं एगयओ हडिबंधणं करेति । तते णं सा भद्दा भारिया कल्लं जाव जलते विपुलं असणं ४ उवक्खडेति २ भोयणपिंडए करेति २ भोयणाई पक्खिवति लंछियमुद्दियं करेइ २ एगं च सुरभिवारिपडिपुन्नं दगवारयं करेति २ पंथंय दासचेडं सद्दावेति २ एवं वदासी- गच्छ णं तुमं देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धन्नस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org