________________
श्रुतस्कन्धः-१, वर्गः, अध्ययनं-२ उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणदुट्ठसीलायारचरित्ते
-जूयपसंगी मञ्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए साहसिए संघिच्छेयए उवहिएविस्संभघाती आलीयगतित्थभेयलहत्यसंपउत्तेपरस्सदव्वहरणमि निचं अणुबद्धेतिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वदृणाणि य जूवखलयाणि य पाणागाराणि य वेसागाराणि य तद्दारहाणाणि य तकरट्ठाणाणि य तक्करघराणि य सिंगाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागधराणिय भूयधराणि यजक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य आभोएमाणे २ मग्गमाओ गवेसमाणे बहुजणस्स छिद्देसु य विसमेसु य विहुरेसु य वसणेसु य अब्भुदएसु य उस्सवेसु य पसवेसु यतिहीसुय छणेसु यजनेसु य पव्वणीसुयमत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहितस्स यदुखियस्स विदेसत्यस्स य विप्पवसियस्स य मग्गं च छिदंच विरहं च अंतरंच मग्गमाणे गवेसमाणे एवं चणं विहरति,
बहियावि य णं रायगिहस्स नगरस्स आरामेसु य उज्जानेसु य वाविपोक्खरणीदिहियागुंजालियासरेसुयसरपंतिसुयसरसपंतियासुयजिण्णुजाणेसुयभग्गकूवएसुयमालुपाकच्छएसु य सुसाणएसु य गिरिकंदरलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं चणं विहरति।
वृ. 'तक्कारे'त्ति चौरः ‘पापस्य पापकर्मकारिणः चाण्डालस्येव रूपं-स्वभावो यस्य स तथा, चण्डालकमपेिक्षया भीमतराणिरौद्राणि कर्माणियस्य स तथा, 'आरुसिय'त्ति आरुष्टस्येव दीप्ते-रक्ते नयने यस्य सतथा,खरपरुषे-अतिकर्कशेमहत्यौ विकृते बीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरुपे दंशनविशेषरूपे वा यस्य स तथा, असंपुटितौ असंवृतौ वा परस्परालाभौ तुच्छत्वाद्दशन दीर्घत्वाच्च औष्ठौ यस्यस तथा उद्भूता-वायुना प्रकीर्णा लम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः, “निरनुकोशो' निर्दयो 'निरनुलापः' पश्चात्तापरिहतः अत एव 'दारुणो'रौद्रः
अतएव प्रतिभयो' भयजनकः 'निःसंशयिकः' शौर्यातिशयादेवतत्साधयिष्याम्येवेत्येवंप्रवृत्तिकः पाठान्तरे निसंसे'तिनृन्-नारान्शंसति-हिनस्तीतिनृशंसःनिःशंसोवा-विगतश्लाधः, 'निरनुकंपे'त्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ताग्राह्यमेवेदं मयेत्यवेमेवनिश्चया दृष्टिर्यस्य स तथा खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽ. पहर्तव्यलक्षणेधारापरोपतापप्रधानवृत्तिलक्षणायस्यस तथा, यथा क्षुरप्रः एकधारः, मोषतलक्षणेकप्रवृत्तिक एवेति भावः,
'जलमिव सव्वगाहि' ति यथा जलं सर्वं स्वविषयापनमभ्यन्तरीकरोति तथाऽयमपि सर्वं गृह्णातीति भावः, तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगोगायन बहुलः-प्रचुरोयःसतथा, तत्र ऊद्धर्वंकञ्चनंमूल्याद्यारोपणार्थं उत्कञ्चनंहीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः वञ्चनं-प्रतारणंमाया–परवञ्चनबुद्धिःनिकृतिः बकवृत्यागलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थं न्यूनाधिककरणं कपट-नेपथ्यभाषाविपयर्यकरणं एभिरुत्कञ्चनादिभिस्सहातिशयेनयः संप्रयोगो-योगस्तेन यो बहुलः सतथा, यदिवा सातिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कञ्चटनादिभिः सातिसंप्रयोगेण च यो बहुलः स तथा, उक्तं च सातिप्रयोगशब्दार्थाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org