________________
८६
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/४१
संलेहणाए अप्पाणं झूसित्ता सङ्घिभत्तातिं अणसणाए छेदेत्ता आलोइयपडिक्कते उद्धियसले समाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरगहगणन क्खत्ततारारूवाणं बहूई जोयणाई बहूइं जोयणसयाई बहूइंजोयणसहस्साइं बहूई जोयण सय सहस्साइं बहूइ जोयणकोडीओ बहूइ जो अणकोडाकोडीओ उडुं दूरं उप्पइत्ता सोहंमीसा नसणंकुमारमाहिदबंभलंतगमहासुक्कसहस्साराणयपाणयारणचुते तिन्निय अट्ठारसुत्तरे गेवेज्जविमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववन्ने,
तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता, तत्थ णं मेहस्सवि देवरस तेत्तीसं सागरोवमातिंठिती पं०, एसणं भंते! मेहेदेवे ताओ देवलोयाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अनंतरं चयं चइत्ता कहिं गच्छिहिति कहिं उववज्जिहिति ?,
गो० ! महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुच्चिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं काहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्त पढमस्स नायज्झयणस्स अयमट्टे पन्नत्ते तिबेमि ।
वृ. 'कहिं गए' त्ति कस्यां गती गतः ?
क्वच देवलोकादौ उत्पन्नो ? जातः, विजयविमानमनुत्तरविमानानां प्रथमं पूर्वदिगभागवर्त्ति, तत्रोत्कृष्टादिस्थितेर्भावादाह 'तत्थे'त्यादि, आयुः क्षयेण - आयुर्दलिकनिर्जरणेन स्थितिक्षयेण - आयुः कर्मणः स्थितेर्वेदनेन भवक्षयेण - देवभवनिबन्धभूतकर्मणां गत्यादीनां निर्जरणेनेति ।
अनन्तरं देवभवसम्बन्धि चयं शरीरं 'चइत्त' त्ति त्यक्त्वा अथवा च्यवं व्यवनं कृत्वा सेत्स्यति निष्ठितार्थतया विशेषतः सिद्धिगमनयोग्यतया महर्द्धिप्राप्तया वा भोत्स्यते केवलालोकेन मोक्ष्यते सकलकर्माशैः परिनिर्वास्यतिस्वस्थो भविष्यति सकलकर्म्मकृतविकारविरहिततया, किमुक्तं भवति ? - सर्वदुःखानामन्तं करिष्यतीति । 'एवं खल्वि' त्यादि निगमनं 'अप्पोपालंभनिमित्तं’आप्तेन हितेन गुरुणेत्यर्थः उपालम्भो - विनेयस्याविहितविधायिनः आप्तोपालम्भः स निमित्तं यस्य प्रत्रापनस्य तत्तथा ।
प्रथमस्य ज्ञाताध्ययनस्यां - अनन्तरोदितः मेघकुमारचरितलक्षणोऽर्थोऽभिधेयः प्रज्ञप्तः–अभिहितः अविधिप्रवृत्तस्य शिष्यस्य गुरुणा मार्गे स्थापनाय उपालम्भो देयो यथा भगवता दत्तो मेघकुमारायेत्येवमर्थं प्रथममध्ययनमित्यभिप्रायः । इह गाथा -
॥१॥
मुहुरेहिं निउणेहिं वयणेहिं चोययंति आयरिया ।
सीसे कहिंचि खलिए जह मेहमुणिं महावीरो ॥
इतिशब्दः समाप्तौ, ब्रवीमीति - प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न स्वकीयबुद्धया, इत्येवं गुरुवचनपारतन्त्र्यं सुधर्मस्वामी आत्मनो जम्बूस्वामिने प्रतिपादयति, एवमन्येनापि मुमुक्षणा भवितव्यमित्येतदुपदर्शनार्थमिति ।
अध्ययनं - १ - समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रे
प्रथमे श्रुतस्कन्धे प्रथम अध्ययनस्य अभयदेवसूरि विरचिता टीका परीसमाप्ता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org