________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३८
सम्मं अभिसमेति । तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्वजातीसंभरणे दुगुणाणीयसंवेगे आणंदयंसुपुन्नमुहे हरिसवसेणं धाराहयकदंबकं पिव समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नम॑सति २ त्ता एवं वदासी - अज्जप्पभिती णं भंते! मम दो अच्छीणि मोत्तूर्ण अवसेसे काए समणाणं निग्गंथाणं निसट्टेत्तिकट्टु पुणरवि समणं भगवं मावीरं वंदति नम॑सति २ एवं वदासी-- इच्छामि णं भंते! इयाणिं सयमेव दोच्चंपि सयमेव पव्वावियं सयमेव मुंडावियं जाव सयमेव आयारगोयरं जायामायावत्तियं धम्ममातिक्खह, तए णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ जाव जायामायावत्तियं धम्भमाइक्खइ,
८०
एवं देवाणुप्पिया ! गन्तव्वं एवं चिट्ठियव्वं एवं निसीयव्वं एवं तुयट्टियव्वं एवं भुंजियव्वं भासियव्वं उड्डाय २ पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमितव्वं, तते णं से मेहे समणस्स भगवतो महावीरस्स अयमेयारूवं धम्मियं उनवएसं सम्मं पडिच्छति २ तह चिट्ठति जाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए इरियासमिए अणगारवन्नओ भाणियच्चो,
तते णं से मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिए एतारूवाणं थेराणं सामातियमातियाणि एक्कारस अंगातिं अहिजति २ त्ता बहूहिं चउत्थछट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणे विहरति, तते गं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खिमति २ बहिया जणवयविहारं विहरति ।
वृ. 'अपडिलद्धसंमत्तरयणलंमेणं' ति अप्रतिलब्धः - असंजातः, 'विपुलकुलसमुब्भवेणमित्यादौ का वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा दान्तानि - उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्म्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपञ्चैन्द्रियश्चेति समासः, 'एव' मित्युपलभ्यमानरु पैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं - चेष्टाविशेषः बलं - शारीरं वीर्यं - जीवप्रभवं पुरुषकारः - अभिमानविशेष पराक्रमः - स एव साधितफल इति ।
नो सम्यक् सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलितकायतया, एकार्थिकानि वैतानि पदानि, तस्य मेघस्यानगारस्य जातिस्मरणं समुत्पन्नमिति सम्बन्धः, समुत्पन्ने च तत्पर किमित्याह - एतमार्थं - पूर्वोक्तं वस्तु सम्यक् 'अभिसमेइ' त्ति अभिसमेति अवगच्छतीत्यर्थः ।
'संभारियपुव्वजाईसरणे' त्ति संस्मारितं पूर्वजात्योः - प्राक्तजन्मनोः सम्बन्धि सरणं-गमनं पूर्वजातिसरणं यस्य स तथा, पाठान्तरे संसमारितपूर्वभवः, तथा प्राकालापेक्षया द्विगुण आनीतः संवेगो यस्य स तथा आनन्दाश्रुभिः पूर्णं भृतं प्लुतमित्यर्थो मुखं यस्य स तथा, 'हरिसवस' त्ति अनेन 'हरिसवसविसप्पमाणहियए' त्ति द्रष्टव्यं, धाराहतं यत्कदम्बकं-कदम्बपुष्पं तद्वत् समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थः 'निसट्टे' त्ति निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चायं
1
'ईरियासमिए भासासमिए एसणासमिए आयाणभंड- मत्तनिक्खेवणासमिए उच्चारपासवणखेल सिंघाणजल्लपरिद्वावणियासमिए मणसमिए वयसमिए कायसमिए मणगुत्ते ३' मनःप्रभृतीनां समितिः - सठप्रवृत्तिः गुप्तिस्तु निरोधः अत एव 'गुत्ते गुत्तिंदिए गुत्तबंभयारी;' ब्रह्मगुप्तिभिः धाई--सङ्गानां वण्णे लज्जू-परज्जुरिवावक्रव्यवहारात् लज्जालुर्वा संयमेन लौकिकलज्जया वा 'तवस्सी
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International