________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययन-१
ततेणं साधारिणी देवी तमनिट्ठ अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वंफरुसं गिरं सोचा निसम्म इमेणं एतारूवेणं मनोमानसिएणं महया पुत्तदुखेणं अभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी नित्तेया दीनविमणवयणा करयलमलियब्व कमलमाला तक्खणउलुगदुब्बलसीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडतखुम्मियसंचुनियधवलवलयपन्भट्ठउत्तरिज्जा सूमालविकिनकेसहत्था मुच्छावलसणट्ठचेयगरुई परसुनियत्तव्वं चंपकलया निव्वत्तमहिमव्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्तिपडिया, ततेणंसाधारिणी देवी ससंभभोवत्तियाए तुरियंकंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्ठी उखेणवतालवंटवीयणगजणियवाएणं सफुसिएणंअंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी
वृ. 'सद्दहामी'त्यादि, श्रद्दधे-अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचनं-जैनं शासनं, एवं 'पत्तियामि'त्तिप्रत्ययंकरोम्योति भावः, रोचयामि-करणरुचिविषयीकरोमि चिकीर्षामीत्यर्थः, किमुक्तंभवति?-अभ्युत्तिष्ठामिअभ्युपगच्छामीत्यर्थः, तथाएवमेवैतत्यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तंभवति?-अवितथं सत्यमित्यर्थः,अत 'इच्छिए'इत्यादि प्राग्वत्, ‘इच्छिए'त्ति इष्टः, 'पडिच्छिए'त्ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः अभिरुचितःस्वादुभावमिवोपगतः 'आगाराओ'त्ति गेहात् निष्क्रम्यानगारिता-साधुतां प्रव्रजितुं मे, 'मनोमानसिएणं ति मनसि भवं यन्मानसिकं तन्मनोमानसिकं तेन अबहिर्वृत्तिनेत्यर्थः, तथा स्वेदागता:-आगतस्वेदा रोमकूपा येषु तानि सेवेदागतरोमकूपाणि, तत एव प्रगल्ति-क्षरन्ति विलीनानि चक्लिन्नानि गात्राणि यस्याःसा तथा शोकभरेण प्रवेपिताङ्गी-कम्पितगात्रा या सा तथा, निस्तेजा,
दीनस्येव-विमनस इववदनंवचनं वा यस्याः सा तथा, तक्षणमेव-प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया-गतश्रीका च यासा तथेति, पदचतुष्टयस्य कर्मधारयः,दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पनतन्ति-विगलन्ति खुम्मियत्ति-भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च-भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याःसा तथा,
ततः पदत्रयस्य कर्मधारयः, सुकुमारो विकीर्णः केशहस्तः-केशपाशो यस्याः सा तथा, मूछविशानष्टे चेतसिसतिगुर्ची-अलघुशरीराया सा तथा, परशुनिकृत्तेव चम्पकलता कुट्टिमलतले पतितेति संबन्धः, निवृत्तमहेवेन्द्रयष्टिः--इन्द्रकेतुर्वियुक्तसन्धिबन्धना-श्लथीकृतसन्धाना धसतीत्युनकरणेससंभ्रमंव्याकुलचित्ततया उवत्तियाए'त्तचिअपवर्तितया क्षिप्तया त्वरितं-शीघ्रं काञ्चनभृङ्गारमुखविनिर्गतायाशीतलजलविमलधारातयापरिषिच्यमाना निर्वापिता-शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः,
-उत्क्षेपको वंशदलादिमयो मुष्टिग्राह्योदण्डमध्यभागःतालवृन्तं तालाभिधानवृक्षपत्रवृन्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org