________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१ ससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरनवसिरीसकुसुमणवसद्दलसमप्पभेसुजचंजणभिंगभेयरिटअठगभमरावलिगवलगुलियकज्जलसमप्पभेसु फुरंतविजुतसगजिएसु वायवसविपुलगगणचवलपरिसक्किरेसु
निम्मलवरवारिधारापगलियपयंडमारुयसमाहयसमोत्थरंतउवरिउवरितुरियवासं पवासिएसु धारापहकरणिवायनिव्वाविय मेइणितले हरियगणकंचुए पल्लविय पायवगणेसु वल्लिवियाणेसु पसरिएसुउनएसु सौभग्गमुवागएसुनगेसुनएसुवा वेभारगिरिप्पवायतडकडगविमुक्केसु उज्झरेसु तुरियपहावियपलोडफेणाउलं सकलुसंजलं वहंतीसु गिरिनदीसु सञ्जञ्जुणनीवकुडयकंदल-सिलिंधकलिएसु उववनेसु
-मेहरसियहद्वतुट्ठचिट्ठिय हरिसवसपमुक्ककंठकेकारवं मुयंतेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणच्चितेसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधद्धर्णि मुयंतेसु उववणेसु परहुयरुयरिभितसंकुलेसु उद्दायंतरत्तइंदगोवयथोवयकारुनवलिलवितेसु ओणयतणमंडिएसु दुगुरपयंपिएसुसंपिडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमा-सवलोलमधुरगुंजंतदोसभाएसु उववणेसु परिसामियचंदसूरगहगणपणहनक्खत्ततारगपहे इंदाउहबद्धचिंधपट्टसि अंबरतले उड्डीणबलागपंतिसोभंतमेहविंदे कारंडगचक्वायकलहंसउस्सुयकरे संपत्ते पाउसंमि काले बहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ताओ ___-किंते वरपायपत्तणे उरमणिमेलहारराइयकडगखुडडयविचित्तरवरवलयभियभुयाओ कुंडलउज्जीवियाणणाओ रयणभूसियंगाओ नासानीसासवायवोझंचखुहरंवण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियन्तकम्मंआगसफलिहसरिसप्प अंसुर्यपवर परिहियाओ दुगूलसुकुमालउत्तरिजाओसव्वोउयसुरभिकुसुमपवरमल्लसोभितसिराओकालगरूधूवधूवियाऔ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिटमल्लदामेणं छत्तेणं धरिजमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमयमियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रवा सद्धिं हत्थिखंधवरगएणं पिट्टओ समगुच्छमाणीओ _ -चाउरंगिणीए सेनाएमहत्ता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सब्बड्डीए सव्यजुइएजाव निग्घोसणादियरवेणंरायगिहनगरं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसमंजिओवलितं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं अभिनंदिजमाणीओगुच्छलयारुक्खगुम्मवल्लिगुच्छओच्छाइयंसुरम्मंवेभारगिरिकडगपायमूलं सबओसमंताआहिँडेमाणीओ २ दोहलं विणियंति, तंजइणं अहमवि मेहेसुअब्भुवगएसु जाव दोहलं विणिजामि
वृ.दोहलो पाउमविस्थ"त्तिदोहदो-मनोरथः प्रादुर्भूतवान्, तथाहि-धनंलब्धारोधन्यास्ता याअकालमेघदोहदं विनयन्तीतियोगः 'अम्मयाओ'त्ति अम्बाः पुत्रमातरः,स्त्रिय इत्यर्थः, संपूर्णाःपरिपूर्णाः आदेयवस्तुभिः कृतार्थाः कृतप्रयोजनाः कृतपुण्याःजन्मान्तरोपात्त-सुकृताः कृतलक्षणा:कृतफलवच्छरीरलक्षणाः कृतविभवाः कृतसफलसंपदः सुलब्धतासांमानुष्यकं-मनुष्यसंबन्धि जन्मनि-भवे जीवितफलं-जीवितव्यप्रयोजनं जन्मजीवितफलं, सापेक्षत्वेऽपि च समासः छान्दसत्वात, यामेघेषुअभ्युङ्गतेषु-अङ्गुरवदुत्पन्नेषुसत्सु, एवं सर्वत्र सप्तमी योज्या, अभ्युद्यतेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org