________________
श्रुतस्कन्धः -२, वर्ग: ९, अध्ययनं - ९-८
वर्ग:- ९ अध्ययनानि - १...८
मू. (२३७) नवमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पं०, तं० - पउमा सिवाय सती अंजू रोहिणी नवमिया अचला अच्छरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू तेणं कालेणं रायगिहे समोसरणं जाव परिसा पजुवासइ,
तेणं कालेणं २ पउमावई देवी सोहम्मे कप्पे पउमवडेंसए विमाणे सभाए सहम्माए पउमंसि सीहासांसि जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं नायव्वा, नवरं सावत्थीए दो जणीओ हत्थिणाउरे दो जणीओ कंपिल्लपुरे दो जणीओ सागेयनयरे दो जणीओ पउमे पियरो विजया मायराओ सव्वाओऽ वि पासरस अंतिए पव्वतियाओ सक्कस्स अग्गमहिसीओ ठिई सत्त पलिओबमाई महाविदिहे वासे अंतं काहिति ।
वर्ग:
:- १० - अध्ययनानि - १... ८
२५९
मू. (२३८) दसमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पं० तं०मू. (२३९) कण्हा य कण्हराती रामा तह रामरक्खिया वसू या ! वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसाणे ॥
मू. (२४०) पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासति,
तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कण्हंसि सीहासांसि सेसं जहा कालीए एवं अडवि अज्झयणा कालीगमएणं नेयव्वा, नवरं पुव्वभवे वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावत्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ रामे पिया धम्मा माया सव्वाओऽवि पासस्स अरहओ अंतिए पव्वइयाओ पुप्फचूलाए अज्जाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती नव पनिओवमानं महाविदेहे वासे सिज्झिहिंति वुज्झिहिंति मुचिर्हिति सव्वदुक्खाणं अंतं काहिति ।
एवं खलु जंबू ! निक्खेवओ दसमवग्गस्स ।। वर्ग:- १० – समाप्तः
Jain Education International
मू. (२४१) एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं संयसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेण० । धम्मकहा सुयक्खंधी समत्तो दसहिं वग्गेहिं नायाधम्मकहाओ समत्ताओ।
श्रुतस्कन्धः २ - समाप्तः
नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥
वृ. ।। १ ।।
॥ २ ॥ इह हि गमनिकार्थं यन्मया व्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ।।
For Private & Personal Use Only
www.jainelibrary.org