________________
श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं - १९
२५१
वंदति नम॑सति २ थेराणं अंतिए दोघंपि चाउज्जामं धम्मं पडिवज्जति, छट्टखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति २ जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति २ अहापचत्तमितिकड्ड पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवा० २ भत्तपाणं पडिदंसेति २ धेरेहिं भगवंतेहिं अब्भणुन्नाए समाणे अमुच्छिते ४ बिलमिव पन्नगभूएणं अप्पाणेणं तं फासुएसणिज्जं असण ४ सरीरकोट्टगंसि पक्खिवति,
ततेणं तस्स पुंडरीयस्स अणगारस्स तं कालाइक्कतं अरसं विरसं सीयलुक्खं पानभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अनगारस्स सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासा पित्तज्ञ्जरपरिगयसरीरे दाहवक्कंतीए विहरति, तते गं से पुंडरीए अनगारे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे करयल जाव एवं व०
नमोऽत्यु णं अरिहंताणं जाव संपत्ताणं नमोऽत्यु णं थेराणं भगवंताणं मम धम्मयरियाणं धम्मोवएसयाणं पुव्विपि य णं मए थेराणं अंतिए सव्वेपाणातिवाए पच्चक्खाए जाव मिच्छादंसणसल्ले णं पञ्चखाए जाव आलोइयपडिक्कंते कालमासे कालं किच्चा सव्वट्टसिद्धे उववन्ने । ततो अनंतरं उव्यट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं काहिति ।
एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्साएहिं कामभोगेहिं नो सज्जति नो रज्जति जाव नो विप्पडिघायमावज्जति से णं इहभवे चेव बहूणं समणाणं बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं साविगाणं अच्चणिजे वंदणिज्जे पूर्याणिज्जे सक्कारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पज्जुबासणिज्जेत्तिकट्टु परलोएऽ विय णं नो आगच्छति बहूणि दंडणाणि य मुंडणाणि य तज्ज्रणाणि य ताडणाणि य जाव चाउरंतं संसारकंतारं जाव वीतीवइस्सति जहा व से पोंडरीए अनगारे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगारेणं जाव सिद्धिंग - इणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमट्टे पन्नत्ते ।। एवं खलु जंबू ! समणे भगवया महावीरेणं जाव सिद्धिगइणामधेज्जं ठाणं संपत्तेणं छट्टस्स अंगस्स पढमस्स सुयक्खंधस्स अयमट्टे पण्णत्तेत्तिबेमि ॥
यू. (२१९) तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एकसरगाणि एगूणवीसाए दिवसेसु समप्र्पति
वृ. सर्वं सुगमं, नवरं उपनयविशेषोऽयम्, -
119 11
॥२॥
"वाससहस्संपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्टभावो न विसुज्जइ कंडरीउव्व ॥ तथा - अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा । साहिंति निययकचं पुंडरीयमहारिसिव्व जहा ॥" अध्ययनं - १९ – समाप्तम्
प्रथमश्रुत स्कन्धः समाप्तः
मुनि दीपरत्न सागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्ग सूत्रस्य अभयदेवसूरि विरचिता प्रथम श्रुतस्कन्धस्य टीका परिसमाप्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org