________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१७
२३५
॥१॥ "हरिरेणुसोणिसुत्तग सकलिमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना ।
गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ।। ॥२॥ तलपत्तरिट्ठवण्णासालीवन्ना य भासवन्ना य।
केई जंपियतिलकीडगाये सोलोयरिट्टगाय पुंडपइया य कणगपट्टा य केइ ।। ॥३॥ चक्कागपिट्ठवण्णा सारसवण्णा यहंसवण्णा य केई।
केइत्थ अब्भवना पक्कतलमेहवन्नाय बहुवन्ना य केइ ।। ॥४॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई।
एलापाडलगोरा सामलयागवलसामला पुणो केइ । बहवे अन्ने अनिद्देसा सामाकासीसरत्तपीया अनंतविसुद्धाविय णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोऽविय णं सिक्खाविणीयविणया लंघवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते ?, मणसावि उब्विहंताई अनेगाई आससयाई पासंति"त्ति तत्र हरिद्रेणवश्च-नीलवर्णपांसवः श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपंकटीसूत्रं, तद्विप्रायः कालं भवति, सह कपिलेन-पक्षिविशेषेण यो मार्जारोबिडालः स च तथा पादकुक्कुट:-कुक्कुटविशेषः स च तथा बोडं-कर्पासीफलं तस्य समुद्गकं सम्पुटमभिन्नावस्थंकर्पासीफलमित्यर्थः, तच्चेति द्वन्द्वस्ततएषामिव श्यामो वर्णो येषां ते ते तथा, इह चे सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरीयापाटला-पुष्पजातिविशेषस्तद्वद्येगौरास्तेतथा ततः पदद्वयस्यकर्मधारयः, गोधूमगौरागौरवपाटलागौरास्तान तथा प्रवालवर्णाश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान्वारक्तानित्यर्थःस धूमवर्णांश्च-धूम्रवर्णान् पाण्डुरानत्यर्थः, केइ'त्तिकांश्चिन्न सनित्यर्थः, इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति ।
तलपत्राणि-तालाभिधानवृक्षपर्णानि रिष्ठा च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान, तथा शालिवर्णाश्चशुक्लानित्यर्थः, “भासवण्णा यत्तिभस्मवर्णाश्च भाषो वापक्षिविशेषस्तद्वर्णाश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगाय'त्ति यापिताः-कालान्तरप्रापिता ये तिलाःधान्यविशेषास्तेषां ये कीटकाः-जीवविशेषस्तद्वद् ये वर्णसाधात् ते तथा तांश्च यापिततिलकीटकांश्च 'सोलोयरिद्वगायत्तिसावलोकं-सोद्योतयद्रिष्टकं-रत्नविशेषस्तद्वद्ये वर्णसा धात् ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि-धवलानि पदानि-पादा येषां ते यथा ते एव पुण्डपदिकास्तांश्च, तथा कनकपृष्ठान् कांश्चिदितिरूपकं २।
'चक्कागपिट्टवण्ण'त्ति चक्रवाकः-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् सारसवर्णांश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्य अब्भवण्णे'ति कांश्चिदत्राभ्रवर्णान् 'पक्वतलमेहवण्णा यत्ति पक्वपत्रो यस्तलः-तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णो येषां ते तथा तान्, 'परिवरलमेहवण्ण'त्ति क्वचित्पाठः,तथा 'बहुवण्णा केइ'त्ति बभ्रुवर्णान् कांश्चिपिङ्गानि-त्यर्थः,बाहुवर्णानिति क्वचित् दृश्यते, रुपकमिदं ३ ।
तथा संझाणुरागसरिस'त्ति सन्ध्यानुरागेण सहशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थ केइ'त्ति शुकमुखस्य गुआर्द्धस्य च प्रतीतस्य रागेण सध्शो रागो येषां ते तथा तान्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org