________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१४/१५५
तते णं अहं ताओ देवलोयाओ आउक्खएणं इहेव तेयलिपुरे तेयलिस्स अमञ्चस्स भद्दाए भारियाए दारगत्ताए पञ्चायाते, तं सेयं खलु मम पुन्वदिट्ठाई महव्वयाइं सयमेव उवसंपजित्ताणं विहरित्तए, एवं संपेहेतिर सयमेव हव्वयाई आरुहेति २ जेणेव पमयवणे उज्जाणे तेणेव उवा० २ असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसन्नस्स अणुचिंतेमाणस्स पुव्वाहीयातिं सामाइयमातियाइं चोद्दसपुव्वाइं सथमेव अभिसमन्नागयाई,
२००
ततेणं तस्स तेयलिपुत्तस्स अनगारस्स सुभेणं परिणामेणं जाव तयावरणिज्जाणं कम्माणं खओवसमेणं कम्मरयविकरनकरं अपुव्यकरणं पविद्वस्स केवलवरणाणदंसणे समुप्पन्ने ।
मू. (१५६) तए णं तेतलिपुरे नगरं अहासन्निहिएहिं वाणमंतरेहिं देवेहिं देवीहिय देवदुंदुभीओ समाहयाओ दसद्धवन्ने कुसुमे निवाइए, दिव्वे गीयगंधव्यनिनाए कए यावि होत्था,
तते णं से कनगज्झए राया इमीसे कहाए लद्धट्टे एवं व०- एवं खलु तेतलिं मए अवज्झाते मुंडे भवित्ता पव्वतिते तं गच्छामि णं तेयलिपुत्तं अनगारं वंदामि नम॑सामि २ एयमट्टं विनएणं भुजो २ खामेमि, एवं संपेहेति २ पहाए चाउरंगिणीए सेनाए जेणेव पमयवणे उज्जाणे जेणेव तेतलिपुत्ते अनगारे तेणेव उवागच्छति २ तेतलिपुत्तं अनगारं वंदति नम॑सति २ एयमहं च विनएणं भुजो २ खामेइ नच्चासत्रे जाव पज्जुवासइ,
तणं से तेयलिपुत्ते अनगारे कनगज्झयस्स रन्नो तीसे य महइ० धम्मं परिकहेइ, तते णं से कनगज्झए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोचा निसम्म पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्मं पडिवज्जइ २ समणोवासए जाते जाव अहिगयजीवाजीवे ।
तणं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंबू ! भगवया समणेणं महावीरेणं चोद्दसमस्स नायज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि । श्रुतस्कन्धः - १ - अध्ययनं - १४, समाप्तम्
अध्ययनं - १५ - नन्दीफलं
वृ. अधुना पञ्चदशं विव्रियते, अस्य चैवं पूर्वेण सह सम्बन्धः - पूर्वस्मिन्त्रपमानाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात्, तत्र च सत्यर्थप्राप्तिस्तदभावे त्वनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम्
मू. (१५७) जति णं भंते! चोद्दसमस्स नायज्झयणस्स अयमट्टे पन्नत्ते पन्नरसमस्स० के अट्ठे पत्ते ?, एवं खलु जंबु ! तेणं कालेणं २ चंपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तूराया, तत्थ णं चंपाए नयरीए धन्ने णामं सत्यवाहे होत्था अड्डे जाव अपरिभूए, तीसे णं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्या, रिद्धत्थिमि- यसमिद्धा वन्नओ, तत्थ णं अहिच्छत्ताए नयरीए कनगकेउ नामं राया होत्था, महया वन्नओ, तस्स धन्नरस सत्थवाहस्स अन्नदा कदाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिते चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था - सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिजाए गमित्तए,
एवं संपेहेति २ गणिमं च ४ चउव्विहं भंडगेण्हइ २ सगडीसागडं सज्जेइ २ सगडीसागडं भरेति २ कोडुंबियपुरिसे सहावेति २ एवं व०-गच्छहणं तुब्भे देवा० ! चंपाए नगरीए सिंघाडग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
(