________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययन-९
१७९
सपणेणं भगवया नवमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ।।
अध्ययनं-९-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता ज्ञाताधर्मकथाजसूत्रे प्रथम श्रुतस्कन्धे नवम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता।
(अध्ययनं-१०-चन्द्रमा वृ. अथ दशमं विद्रियते, तस्य चायं पूर्वेण सह सम्बन्धः-अनन्तराध्ययनेऽविरतिवशववशवर्त्तिनोरनर्थेतरावुक्ती, इह तुगुणहानिवृद्धिलक्षणावनार्थीप्रमाद्यप्रमादिनोरभिधीयते इत्येवंसम्बद्धमिदम्
मू. (१४१) जति णं भंते ! समणेण० नवमस्स नायज्झयणस्स अयमढे पन्नत्ते दसमस्स के अटे० ?, एवं खलु जंबू? तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी-कहन्नं भंते ! जीवा वडंति वा हायन्ति वा ?, गो० ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुन्निमाचंदंपणिहाय हीणो वण्णेणंहीणे सोम्मयाएहीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयानंतरं चणंबीयाचंदे पाडिवयं चंदं पणिहाय हीनतराएवण्णेणंजावमंडलेणंतयानतरंचणंततिआचंदेबितियाचंदंपणिहाय हीनतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे-२ जाव अमावास्या चंदे चाउद्दसि चंदं पणिहाय नढे वण्णेणं जावनडे मंडलेणं, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंधी वाजाव पव्वइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अञ्जवेणं मद्दवेणं लाघवेणं सच्चेणं तवेणं चियाए अकिंचणयाए बंभचेरवासेणं,
तयानंतरं च णं हीने हीनतराए खंतीए जाव हीणतराए बंभरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २ नढे खंतीएजाव नढे बंभचेरवासेणं, से जहा वा सुक्कपक्खस्स पाडिवायचंदे अमावासाए चंदंपणिहाय अहिएवण्णेणंजावअहिए मंडलेणंतयाणंतरंचणं बिइयाचंदेपडिवयाचंद पणिहाय अहिययराए वण्णेणंजाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुड्डेमाणे २ जाव पुण्णिमाचंदे चाउद्दसिं चंदं पणिहाय पडिपुण्णं वण्णणं जाव पडियुन्ने मंडलेणं,
एवामेव समणाउसो!जाव पव्वतिए समाणे अहिएखंतीएजावबंभचेरवासेणं, तयानंतरं च णं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु एएणं कमेणं परिवढे माणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वटुंति वा हायंति वा, एवं खलु जंबू ! समणेणं भगवता महावीरेणं दसमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि ।।
वृ. सर्वं सुगमम्, नवरं जीवानां द्रव्यतोऽनन्तत्वेन प्रदेशतश्च प्रत्येकमसङ्ख्यातप्रदेशत्वेनावस्थितपरिमाणत्वात् वर्द्धन्ते गुणैः हीयन्ते च तैरेव । अनन्तरनिर्देशत्वेन हानिमेव तावदाह-'से जहे त्यादि, 'पणिहाए'त्ति प्रणिधायापेक्ष्य 'वर्णेन' शुक्लतालक्षणेन 'सौम्यतया' सुखदर्सनीयतया स्निग्धतया' अरुक्षतया ‘कान्त्या' कमनीयतया 'दीप्तया' दीपनेनवस्तुप्रकाशनेनत्यर्थः 'जुत्तीय'त्ति युक्तत्या आकाशसंयोगेन,।
खण्डेन हि मण्डलेनाल्पतरमाकाशं युज्यते न पुनर्यावत्सम्पूर्णेन, 'छायाया' जलादी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org