________________
१७४
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1९/१२५' यउवसग्गेहि यउवसग्गेउं पयत्ता यावि होत्था, हंभोमार्गदियदारगा! जति णं तुब्भेहिं देवाणुप्पिया मए सद्धिं हसियाणि यरमियाणि यललियाणि यकीलियाणिय हिंडियाणिय मोहियाणि यताई गंतुब्भे सव्वाति अगणेमाणाममं विप्पजहाय सेलएणं सद्धिं लवणसमुदं मझमज्झेणं वीइवयह,
तते णं सा रयणदीवदेवया जिनरक्खियस्स मणं ओहिणा आभाएति आभोएत्ता एवं वदासी-निचंऽपियणं अहं जिनपालियस्स अनिट्ठा ५ निचं मम जिनपालिए अनिट्टे ५ निच्चंपिय णं अहं जिनरक्कियस्स इट्ठा ५ निच्चंपिय णं ममं जिणरखिए इढे ५,
जति णं ममं जिनपालिए रोयमाणी कंदमाणी सोयमाणी तिप्पमाणी विलवमाणी नावयखति किण्णं तुमंजिनरस्खिया! ममं रोयमाणिजाव नावयक्खसि?, तते णं
वृ. 'तए णं सा रयणदीवे त्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्तिं करोति,। मू. (१२६) “सा पवररयणदीवस्स देवया ओहिणा उंजिनरक्खियस्स मनं ।
नाऊण वधनिमित्तं उवरिमागंदियदारगाणं दोण्हपि।। व. तथाहि-'सापवररयणदीवस्स देवयाओहिणा उजिनरक्खिअस्सनाऊण वहनिमित्तं उवरि माइंदिदारगाण दोण्हंपि' इत्येकं 'दोसकलिया सलीलयं नाणाविहचुण्णवासमीसियं दिव्वं घाणमणनिव्वुइकरं सव्वोउयसुरहिकुसुमवुट्ठिकरं पमुंचमाणी'इति द्वितीयं, एवमन्यान्यपि परिभावनीयानि पद्यानि, पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो नघटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्त्वेवम्-सा देवता जिनरक्षितस्य ज्ञात्वा भावमितिशेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः,। मू. (१२७) दोसकलिया सललियं नानाविहचुण्णवासमीसं (सिय) दिव्वं ।
घाणमणनिव्वुइकरं सव्वोउयसुरभिकुसुमवुढेि पमुंचमाणी ॥ वृ. 'दोसकलिय'त्ति द्वेषयुक्ता, 'सलीलय'ति सलीलं यथा भवतीत्यर्थः, 'चुण्णवास'त्ति चूर्णलक्षणा वासाः चूर्णवासाः तर्मिश्रा या सा तथा तां दिव्यां घ्राणमनोनिवृत्तिकारी सर्वर्तुकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुञ्चन्ती। मू. (१२८) नानामणिकणगरयणघंटियखिंखिणिणेऊरमेहलभूसणरवेणं ।
दिसाओ विदिसाओ पूरयंती वयणमिणं बेति सा सकलुसा ।। वृ.तथा नानामणिकनकरत्नानां सम्बन्धीनिघण्टिकाश्च किङ्किण्यश्च-क्षुद्रघण्टिका नुपूरी चप्रतीतौ मेखलाच-रसना एतल्लक्षणानि यानि भूषणानितेषांयोरवस्तेन इति रूपका) 'दिसाओ विदसाओ पूरयंति वयणमिणं वेइ यत्ति दिशो विदिशश्च पूरयन्ती वचनमिदं वक्ष्यमाणं ब्रवीति सा देवता, 'सकलुस'त्ति सह कलुषेण पापेन वर्त्तते या सा तथेति तृतीयं । मू. (१२९) होल वसुल गोल नाह दइत पिय रमण कंत सामिय निग्धिण नित्थक्क ।
छिन्न निक्किव अकयलुय सिढिल भाव निल्लज्ज लुक्ख
___ अकलुण जिनरक्किय मन्झं हिययरक्खगा!॥ वृ.हेहो (हा) ल हे वसुल हेगोल एतानिच पदानिनानादेशापेक्षया पुरुषाधामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, हो(हा)ल इति दशवैकालिके होल इति दृश्यते, तथा नाथ !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org