________________
१६२
ज्ञाताधर्मकया सूत्रम्-१/-1८/१०६ पत्र दिवसे दीक्षांजग्राह तस्यैव पोषमासशुद्धैकादशीलक्षणस्य प्रत्यपराह्नकालसमये-पश्चिमे भागे इदमेवावश्यक पूर्वाह्नह्वे मार्गशीर्षेच श्रूयते, यदाह-'तेवीसाए नाणंउप्पन्नंजिणवराणपुव्वण्हेत्ति तथा मग्गसिरसुद्धएक्कारसीए मल्लिस्सअस्सिणीजोगि'त्तितथातत्रैवास्याहोरात्रंयावच्छद्मस्थपर्यायः श्रूयते तदत्राभिप्रायं बहुश्रुता विदन्तीति । मू. (१०७) नंदे य नंदिमित्ते सुमित्त बलमित्त भानुमित्तेय।
अमरवत अमरसेने महसेने चेव अट्ठमए। मू. (१०८) तए णं से भवनवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेंति २ जेणेव नंदीसरवरे० अट्ठाहियं करेंति २ जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवसस्स पुव्या (पञ्च) वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्येहिं अज्झवसाणेहिं पसत्याहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरयविकरणकरं अयुवकरणं अनुपविट्ठस्सअनंते जाव केवलनाणदंसणे समुप्पन्ने
वृ. 'कम्मरयविकरणकरं तिकर्मरजोविक्षेपणकारिअपूर्वकरणमष्टमगुणस्थानकं, अनन्तं विषयानन्तत्वात् यावत्करणादिदं द्रष्टव्यं अनुत्तरं-समस्तज्ञानप्रधानं निर्व्याघातं-अप्रतिहतं निरावरणं श्रायिकंकृत्स्नं-सर्वार्थग्राहकत्वात्प्रतिपूर्ण-सकलखांशयुक्तत्वात् पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थः।
मू. (१०९) तेणं कालेणं २ सव्वदेवाणं आसनातिंचलंति समोसढा सुणेतिअट्ठाहियमहा० नंदीसरं जामेव दिसंपाउ० कुंभएवि निग्गच्छति । तते णं ते जितसत्तुपा० छप्पि० जेट्टपुत्ते रज्जे ठावेत्ता पुरिससहस्सवाहिणीयाओ दुरूढा सब्विटीएजेणेव मल्ली अ० जाव पञ्जुवासंति, तते णं मल्ली अ० तीसे महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, कुंभए समणोवासए जाते, पडिगए, पभावती य,
ततेणं जितसत्तूछप्पिराया धम्मं सोचा आलित्तएणंभंते! जावपव्वइया, चोद्दसपुब्विणो अनंते केवले सिद्धा, तते णं मल्ली अरहा सहसंबवणाओ निक्खमति २ बहिया जणवयविहारं विहरइ, मल्लिस्स णं भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था,
मल्लिस्सणं अरहओ चत्तालीसं समणासाहस्सीओ उक्को० बंधुमतिपामोक्खाओ पणपन्नं अज्जियासहस्सीओ उक्को० सावयाणं एगा सतसाहस्सी चुलसीतिं सहस्सा० सावियाणं तिन्नि सयसाहसीओ पन्नहिँ च सहस्सा छस्सया चोद्दसपुवीणं वीससया ओहिनाणीणं बत्तीसं सया केवलनाणीणं पणतीसं सया वेउब्बियाणं अट्ठसया मनपज्जवनाणीणं चोद्दससया वाईणं वीसं सया अनुत्तरववातियाणं, मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था तंजहा-जुयंतकरभूमी परियायतकरभूमीय, जाववीसतिमाओपुरिसजुगाओजुयंतकरभूमी, दुवासपरियाए अंतमकासी, मल्लीणंअरहा पणुवीसंधणीतिमुहूं उच्चत्तेणं वण्णेणं पियंगुसमे समचउरंससंठाणे वञ्जरिसभणारायसंघयणेमज्झदेसेसुहंसुहेणं विहरित्ताजेणेव सम्मेह पव्वएतेणेव उवागच्छइर त्तासंमेयसेलसिहरे पाओवगमणुववण्णे मल्लीणयएगंवाससतंआगारवासंपणपन्नं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणिता पणपन्नवाससहस्साइंसव्वाउयं पालइत्ता
-जे से गिम्हाणं पढमे मासे दोच्चे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org