________________
स्कन्धः-१, वर्ग:-, अध्ययन-८
१६१ * मू. (१०४) "पुब्बिं उक्खित्ता माणुस्सेहिं तो हट्टरोमकूवेहिं ।
पच्छा वहति सीयं असुरिंदसुरिंदनागेंदा ॥ मू. (१०५) चलचवलकुंडलधरा सच्छंदविउब्धियाभरणधारी।
देविंददानविंदा वहति सीयं जिणिंदस्स॥ वृ. 'हट्ठरोमकूवेहिति रोमाञ्चितैः ‘चलचवलकुंडलधर तिचलाश्चतेचवलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउब्बियाभरणधारि'त्ति खच्छन्दाश्च ते विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानि धारयन्तीति विग्रहः,
मू. (१०६) तते णं मल्लिस्स अरहओ मनोरमं सीयं दुरूढस्स इमे अट्ठमंगलगा पुरतो अहाणु० एवं निग्गमो जहा जमालिस, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अभितरवासविहिगाहा जाव परिधावंति,
. तते णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पञ्चोरुभतिर आभरणालंकारं पभावती पडिच्छति, ततेणंमल्लीअरहासयमेवपंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पविखवइ,
ततेणं मल्ली अरहा नमोऽत्थु णं सिद्धार्णतिकट्ठ सामाइयचरित्तं पडिवज्जति, जंसमयंच गं मल्ली अरहा चरित्तं पिवजति तं समयं च णं देवाणं माणुसाण य निग्घोसे तुरियनिणायगीयवातियनिग्धोसे य सक्कस्स वयणसंदेसेणं णिलुक्के यावि होत्या, जं समयं च णं मल्ली अरहा सामातियं चरित्तं पडिबन्ने तंसमयं चणं मल्लिस्सअरहतोमाणुसधम्माओ उत्तरिएमणपज्जवनाणे समुप्पन्ने, मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे धउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुव्वण्कालसमयंसि अट्टमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिंअभितरियाए परिसाए तिहिं पुरिससएहिं बाहरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए, मल्लिं अरहं इमे अट्ट रायकुमारा अणुपव्वइंसु तंजहा
वृ. 'जहाजमालिस्स'त्ति भगवत्यां यथा जमालेः निष्क्रमणं तथेह वाच्यमिहैव वा यथा मेधकुमारस्य, नवरंचामर धारितरुण्यादिषुशक्रेशानादीन्द्रप्रवेशतइह विशेषः, 'आसिय० अब्अंतरा वास विहि गाही' इति अप्पेगइयादेवा मिहिलं रायहाणिसभितरबाहिरंआसियसंमिज्जियं संमहसुइरत्थंतरावणवीहियं करेंति, अप्पेगइया देवा मंचाइमंचकलियं करेंती'त्यादिर्मेघकुमारनिष्क्रमणोक्तनगरवर्णकस्य तथा 'अप्पेगइया देवा हिरण्णवासं वासिंसु एवं सुवन्नवासं वासिसुं एवंरयणवइरपुष्फमल्लगंधचुण्णआभरणवासं वासिंसु' इत्यादिवर्षसमूहस्य तथा 'अप्पेगइया देवा हिरण्णविहिं भाईसुएवं सुब्वण्णचुण्णविहिं भाइंसु' इत्यादिविधिसमूहस्यतीर्थकरजनमाभिषेकोक्तसङ्ग्रहार्थायाः क्वचित् गाथा; सन्तिताः अनुश्रित्य सूत्रमध्येयं यावद् ‘अप्पेगइया देवाआधाति परिधावन्ती'त्येतदवसानमित्यर्थः, इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति,
___-निलुक्के'त्ति निलुक्कोऽन्तर्हित इत्यर्थः 'सुद्धस्स एक्कारसीपक्खेणीति शुद्धपक्षस्य या एकादशी तिथिस्तत्पक्षे-तद॰ णमित्यलङ्कारे 'नायकुमार'त्ति ज्ञाताः-इक्ष्वाकुवंशविशेषभूताः तेषां कुमाराः- राज्याऱ्या ज्ञातकुमाराः, 'तस्सेव दिवसस्स पुव्वा (पञ्च)वरणहकालसमयंसित्ति
11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org