________________
१४४
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-14/८७ हारविशेषाणां अथवा ओषधानां-एकद्रव्यरूपाणां भेषजानां द्रव्यसंयोगरूपाणां आवरणानांअङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च 'अज्जेत्यादि, आर्य!-हे पितामह ! तात!-हे पितः! हे भ्रातः ! हे मातुल ! हे भागिनेय ! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'भे'त्ति भवतांभवत्विति गम्यते, पुनरपिलब्धार्थान् कृतकार्यान् अनघान्समग्रान्, अनधत्वं-निर्दूषणतया समग्रत्वम्-अहीनधनपरिवारतया, निजकं गृहं ‘हब्वं'ति शीघ्रमागतान् पश्याम इतिकृत्वाइत्यभिधाय 'सोमाहिति निर्विकारत्वात् निद्धाहिति सस्नेहत्वात् 'दीहाहिं'तिदूरयावदवलोकनात् 'सप्पिवासाहितिसपिपासाभिः पुनदर्शनाकाङ्क्षवतीभिर्दर्शनातृप्ताभिर्वा पप्पुयाहिं'ति प्रप्तुतभिः अश्रुजलार्द्राभिः “समाणिएसु'त्ति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दस्य दरण-चपेटाप्रकारेण पञ्चाङ्गुलितलेषु हस्तकेष्वित्यर्थः,
'अनुक्खित्तंसी ति अनूक्षिप्ते-पश्चादुत्पाटिते धूपे पूजितेषु समुद्रवातेषा नैसांयात्रिकप्रक्रियया समुद्राधिपदेवपादेषुवा संसारियासुवलयबाहासु'त्तिस्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छ्रितेषु-ऊर्धीकृतेषु सितेषु ध्वजाग्रेषु-पताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु जयावहेषसर्वशकुनेषु-वायसादिषु गृहीतेषु राजवरशासनेषु-आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते 'तओ पुस्समाणवो वक्कमुयाहुत्ति ततोऽनन्तरंमागधोमङ्गलवचनं ब्रवीतिस्मइत्यर्थः, तदेवाह-सर्वेषामेव भे' भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि प्रतिहतानि सर्वपापानि-सर्वविघ्नाः, 'जुत्तो'त्तियुक्तः 'पुष्यो' नक्षत्रविशेषः चन्द्रमसाइहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं,यदाह-“अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधन" इति, मागधेन तदुपन्यस्तं, विजयो मुहूर्तस्त्रिंशतोमुहूर्तानां मध्यात्, अयंदेशकालः--एषप्रस्तावोगमनस्येतिगम्यते वक्केउदाहिए'त्ति वाक्येउदाहतेहृष्टतुष्टाः कर्णधारोनियमिकः कुक्षिधारा- नौपावनियुक्तकाः आवेल्लकवाहकादयः गर्भे भवाः गर्भजाः-नौमध्ये उच्चावचकर्मकारिणः संयात्रानौवाणिजका-भाण्डपतयः,
-एतेषांद्वन्द्वः, वावरिसुत्तिव्यापृतवन्तः स्वस्वव्यापारेष्विति, ततस्तां नावंपूर्णोत्सङ्गांविविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् पूर्णमुखीं पुण्यमुखीं वातथैववन्धनेभ्यो विसर्जयन्ति-मुञ्चन्ति, पवनबलसमाहता-वातसामथ्र्यप्ररिताः ऊसियसिय'त्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थं महान् पट उच्छ्रितः क्रियते, एवं चासावुपमीयते विततपक्षेव गरुडयुवतिः गङ्गासलिलस्य तीक्ष्णाः ये श्रोतोवेगाः-प्रवाहवेगास्तैः सक्षुभ्यन्ती २. प्रेर्य- माणा समुद्रं प्रतीति ऊर्मयो-महाकल्लोलाः तरङ्गा-हस्वकल्लोलास्तेषां मालाः-समूहाः तत्सहस्राणि 'समतिच्छमाणि'त्तिसमतिक्रामन्ती 'ओगाढ'त्तिप्रविष्टा, तालजंघ'मित्यादि तालोवृक्षविशेषः सचदीर्घस्कन्धो भवति ततस्तालवज्जोयस्य तत्तथा, दिवंगयाहिं बाहाहितिआकाशप्राप्ताभ्यमतिदीर्घाभ्यां बाहुभ्यांयुक्तमित्यर्थः, मसिमूसग-महिसकालगं'तिमषी-कज्जलं मूषकःउन्दुरविशेषः अथवा मषीप्रधाना मूषा-ताम्रादिधातु-प्रतापनभाजनं मषीमूषा महिषश्च प्रतीत एव तद्वत्कालकं यत्तत्तथा भरियमेहवणं ति जलभृत- मेघवर्णमित्यर्थः, तथा लम्बोष्ठं 'निग्गयग्गदंतंति निर्गतानि मुखादग्राणि येषां ते तथा निर्गताना दन्ता यस्य तत्तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org