________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/८७
भरियमेवनं लंबोदुं निग्गयग्गदंतं मिलालियजमलजुयलजीहं आऊसियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्गभुमयं खज्जोयगदित्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छि पलंबकुच्छि पहसियपयलियपयडियगत्तं पणञ्च्चमाणं अप्फोडंतं अभिवयंतं अभिगर्जतं बहुसो २ अट्टट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं खुरधारं असिं गहाय अभिमुहमावयमाणं पासंति ।
१४२
तते णं ते अरहण्णगवज्जा संजुत्तानावावाणियगा एगंच णं महं तालपिसायं पासंति तालजंघ दिवं गयाहिं बाहाहिं फुट्टसिरं भमरनिगरवरमासरासिमहिसकालगं भरियमेहवन्नं सुप्पण फालसरिसजीहं लंबोट्टं धवलवट्टअसिलिट्टतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसिय धारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरुफुरंत निल्लालियग्गजीहं अवयच्छियमहल्लविगयबीभत्सलाल पगलंतरत्तातालुयं हिंगुलुयसगब्भकंरदबिलंव अंजणगिरिस्स
- अग्गिजालुग्गिलंतवयणं आउसियअक्खचम्मउइट्टंगडदेसं चीणचिपिडवंकभग्गनासं रोसागयधम्मधर्मेतमारुतनिडुरखफरुसझुसिरं ओभुग्गनासियपुडं धाडुब्भडरइयभीसणमुहं उद्धमुहकन्न सक्कुलिय महंतविगयलोमसंखालगलंतचलियकनं पिंगलदिप्पंतलोयणं भिउडितडियनिडालं नरसिरमालपरिणद्धचिद्धं विचित्तगोणससुबद्धपरिकरं अवहोलंतपुप्फुयायंतसप्पविच्छ्रयगोधुंदरनउलसरडविरइयविचित्तवेयच्छमालियागं
-भोगकरकण्सप्पधमधर्मेतलंबतकन्नपूरं मज्जारसियाललइयखंधं दित्तधुधुयंतधूयकयकुंतलसिरं घंटारवेणभीमं भयंकरं कायरजणहिययफोडणं दित्तमट्टट्टहासं विर्णिम्मुयंतं वसारुहिरपूयमंसमलम वलिणपोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंता भिन्नणहमुह नयणकन्नवरवग्घचित्तकत्तीणिवसणं सरसरुहिरगयचम्मविततऊसवियबाहुजुयलं ताहि य खरफरुस असिणिद्ध अणिदृदित्त असुभ अप्पिय अमणुत्र अकंतवग्गूहि य तज्जयंतं पासंति तं तालिपिसायरूवं एजमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुद्दसिववेसमणणागाणं भूयाण य जक्खाण य अज्जुकोट्टकिरियाण य बहूणि उवाइयस्याणि ओवातियमाणा २ चिट्ठति, तए णं से अरहनए समणोवासए तं दिव्वं पिसायरूवं एजमाणं पासति २ अभीते अतत्थे अचलिए असंभंते अनाउले अनुव्विग्गे अभिन्नमुह-रागणयणवन्ने अदीनविमनमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमिं पमज्जति २ ठाणं ठाइ २ करयलओ एवं क्यासी
नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ गं अहं एत्तो उवसग्गातो मुंचामि तो मे कष्पति पारित्तए अह णं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पच्चक्खाएयव्वेत्तिकट्टु सागारं भतं पच्चक्खाति, तते गं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवा० २ अरहन्नगं एवं वदासी - हं भो ! अरहन्नगा अपात्थयपत्थिया जाव परिवज्जिया नो खलु कप्पति तब सीलव्वयगुणवेरमणपञ्चक्खाणे पोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जति णं तुमं सीलव्वयं जाव न परिचयसि तो ते अहं एवं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तट्ठतलप्पमाणमेत्ताति उड्डुं वेहासं उव्विहामि २ अंतो जलंसि निच्छोलेमि जेणं तुमं अट्टदुहट्टवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविजसि, तते णं से अरहन्ते समणोवासए तं देवं मणसा चेव एवं वदासी- अहं णं देवाणु० !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org