________________
१४१
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-८ : मू. (८७) तेणं कालेणं २ अंगानामजणवए होत्या, तत्थणं चंपानामे नयरी होत्या, तत्थ गंचंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ता नावावाणियगा परिवसंति अड्डा जाव अपरिभूया,
तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं अन्नया कयाइ एययओ सहिआणं इमे एयारवे मिहो कहासंलावे समुपजित्था-सेयं खलु अम्हं गणिमं धरिमं च मेजं च पारिच्छेनं च भंडगं गहाय लवणसमुद्दपोतवहणेण ओगाहित्तएत्तिकटु अन्नमन्नं एयमढें पडिसुणेति २ गणिमं च ४ गेण्हंति २ सगडिसागडियं च सजेंति २ गणिमस्स ४ भंडगस्स सगडसांगडियंसजेंति २ सोहणंसि तिहिकरणनक्खत्तमुत्तसि विपुलं असन४ उवक्खडावेति मित्तनाइभोअणवेलाए सुजावेतिजाव आपुच्छंति २ सगडिसागडियंजोयंति २
चंपाए नयरीए मज्झमझेणं जेणेव गंभीरए पोयषट्टणे तेणेव उवा० २ सगडिसागडियं मोयंति २ पोयवहणं सजेतिर गणिमस्सय जाव चउट्टिहस्स भंडगस्स भरेतितंदुलाण य समितस्स यतेल्लयस्सय गुलस्सयघयस्सयगोरसस्सयउढयस्स यउदयभायणाणयओसहाणयभेसज्जाण यतणस य कट्टस्स य आवरणाण य पहरणाण य अन्नेसिंच बहूणं पोयवहणपाउग्गाणं दव्याणं पोतवहणं भरेति, सोहणंसि तिहिकरणनक्खत्तमुहुतंसि विपुलं असन ४ उवक्खडावेंति २ मित्तनाति आपुच्छंति २ जेणेव पोतहाणे तेणेव उवागच्छति।
ततेणं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गूहिं अभिनंदंताय अभिसंधुणमाणा यएवंवदासी-अज्ज तायभायमाउल भाइणजे भगवतासमुद्देणं अनभिखिज्जमाणा २ चिरंजीवह भदं च भे पुनरवि लद्धढे कयकले अणहसमग्गे नियगंधरं हव्वमागए पासामो तिकड ताहिं सप्पिवासाहि पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुत्तमेत्तं संचिट्ठति
तओसामाणिएसुपुष्फबलिकम्मेसु दिनेसुसरसरत्तचंदणदद्दरपंचंगुलितलेसुअनुक्खित्तंसि धूवंसि पूतिएसु समुद्दवाएसुसंसारियासु वलयबाहासु ऊसिएसुसिएसु झयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सव्वसउणेसु गहिएसु रायवरसासणेसु महया उक्विडिसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूयंपिव मेइणि करेमाणा एगदिसिं जाव वाणियगा नावं दुरूढा,
ततो पुस्समाणवो वक्कमुदाहु-हं भो ! सव्वेसिमवि अत्थसिद्धी उवट्टिताई कल्लाणाई पडिहयातिसव्वपावाइजुत्तो पूसोविजओ मुहुत्तोअयं देसकालो, ततो पुस्समाणएणं वक्के मुदाहिए हट्टतुढे कुच्छिधारकनधारगभिजसंजत्ताणावावाणियगा वावारिसुतं नावं पुत्रुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति, ततेणं सा नावा विमुक्कबंधणा पवणवलसमाहया उस्सियसिया विततपक्खा इय गरुडजुवई गंगासलिलतिरखसोयवेगेहि संखुन्भमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुद्दे अणेगाति जोयणसताति ओगाढा,
तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगावं लवणसमुदं अनेगाई जोयणसयाई ओगाढाणं समाणाणं वहूतिं उप्पातियसताति पाउ जहा-अकाले गजिते अकाले विजुते अकाले थणियसदे, अभिक्खणं २ आगासे देवताओ नचंति,
एगचणं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहि मसिमूसगमहिसकालगं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org