________________
श्रुतस्कन्धः -१, वर्गः, अध्ययनं -१
आरमन्ति येषु माधवीलतागृहादिषु दाम्पत्यादीनि ते आरामा उद्यानानि पुष्पादिमद्ववृक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड' त्ति अवटाः -- कूपास्तडागानि प्रतीतानि दीर्घिकाः - सारण्यः, 'वप्पिण' त्ति केदाराः एतेषां ये गुणा - रम्यतादयस्तैरुपपेता - युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति, 'उव्विद्धविपुलगंभीरखायफलिहा' उद्विद्धं-उण्डं विपुलं विस्तीर्णं गम्भूरम् - अलब्धमध्यं खातम् उपरि विस्तीर्ण अधः संकटं परिखाच - अध उपरि च समखातरूपा यस्याः सा तथा, 'चक्कगयमुसुंढिओरोहसयग्धि'जमलकवाडघणदुप्पवेसा' चक्राणि - अरघट्टयन्त्रिकाचक्राणि गदाः - प्रहरणविशेषाः, मुसुण्ढ्योऽप्येवं, अवरोधः - प्रतोलीद्वारेष्ववान्तरप्राकारः संभाव्यते, शतघ्न्यो- महायष्टयो महाशिलामप्यः याः पातिताः शतानि पुरुषाणां घ्नन्ति यमलानि - समसंस्थितद्वयरूपाणि यानि कपाटानि धनानि च - निश्छिद्राणि तैर्दुष्प्रवेशाया सा तथा, 'धनुकुटिलवंकपागारपरिखित्ता' धनुः - कुटिलंकुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैः- वर्तुलकृतैः संस्थितैः - विशिष्टसंस्थानवद्मिविराजमाना - शोभमाना या सा तथा 'अट्टालयचरियदारगो-पुरतोरणउन्नयसुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिवत्याश्रयविशेषाः चरिका - अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गेः द्वाराणि भवनदेवकुलादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि - प्रतीतानि उन्नतानि - गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः,
'छेयायरियरइयदढफलिहइंदकीला' छेकेन निपुणेनाचार्येणशिल्पिना रचितो ढो - बलवान् परिघः--अर्गला इन्द्रकीलश्च - गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्तसिप्पियाइण्णनिव्युयसुहा' विपणीनां - वणिक्पथानां हट्टमार्गाणां वणिजांच-वाणिजकानां क्षेत्रं - स्थानं या सा तथा शिल्पिभिः कुम्भकारादिभिराकीर्णा सुनिर्वृतैः सुखैश्च सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटकं - त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं रथ्याचतुष्कमीलकः चत्वरं - बहुरथ्यापातस्थानं पणितानि - भाण्डानि तप्रधाना आपणा - हट्टाः विविधवस्तूनि - अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा
७
'सुरम्मा' अतिरमणीया 'नरवइपविइन्नमहिवइपहा' नरपतिना - राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तः महीपतिपथो - राजमार्गो यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा - विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणी आइनजाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपहयर' ति रथनिकरैः शिबिकाभिः स्यन्दमानाभिराकीर्णा-व्याप्ता यानैर्युग्यैश्च या सा तथा, तत्र शिविकाः - कूटाकारेण छादिता जम्पानविशेषा स्वन्दमानिकाः - पुरुषप्रमाणजम्पानविशेषाः यानानि शकटादीनि युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति 'विमलउलनवनलिणिसोभियजला' विमुकुलाभिः - विकसितकमलाभिर्नवार्नलिनीभिः पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवणसन्निमहिया' पाण्डुरैः - सुधाधवलेर्वरभवनैः - प्रासादैः सम्यक् नितरां महितेव महिता पूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानैः - अनिमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-