________________
सूत्रकृताङ्ग सूत्रम् १/-1-1-1नि. [१]
तत्र सूत्रकृतस्येत्यभिधेयपदं, नियुक्ति कीर्तयिष्ये इति प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्ति, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक् नोक्तः, तदुक्तम् - ॥१॥ "शास्त्र प्रयोजनं चेति, सम्बन्धस्याश्रयावुभौ ।
तदुक्त्यन्तर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ।। इति समुदायार्थ।।अधुनाऽवयवार्थकथ्यते-तत्र तीर्थं द्रव्यभावभेदाद्दिधा, तत्रापिद्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीर्थंतुसम्यगदर्शनज्ञानचारित्राणि,संसारार्णवादुत्तारकत्वात्, तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थङ्करास्तानत्वेति क्रिया ।
तत्रान्वेषामपि तीर्थकरत्वसंभवेतद्वयवच्छेदार्थमाह-'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताश्च सामान्यकेवलिनोऽपि भवन्ति, तद्वयवच्छेदार्थमाह-वराः-प्रधानाः चतुस्त्रिंशदतिशयसमन्वितत्वेन, तान्नत्वेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्ट्वत्वेनोपकारित्वात्, विशिष्टविशेषणोपादानंच शास्त्रस्य गौरवाधानार्थं, शास्तुःप्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः ।अर्थस्य सूचनात्सूत्रं, तत्करणशीलाः सूत्रकराः, तेच स्वयंवुद्धादयोऽपि भवन्तीत्यत आह--
___ गणधरास्तांश्च नत्वेति, सामान्याचार्याणां गणधरत्वेऽपि तीर्थकरनमस्कारानन्तरोपादानाद्गौतमादय एवेह विवक्षिताः । प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुचितौ । कत्वाप्रत्ययस्य क्रियाऽन्तरसव्यपेक्षत्वात्तामाह-स्वपरसमयसूचनं कृतमनेनेतिसूत्रकृतस्तस्य, महार्थवत्त्वाद्भगवांस्तस्य, अनेन च सर्वज्ञप्रणीतत्वमावेदितं भवति।
'नियुक्ति कीर्तयिष्ये' इति योजनयुक्ति-अर्थघटना, निश्चयेनाधिक्येन वा युक्तिनियुक्तिसम्यगर्थप्रकटनमितियावत्, निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धानामर्थानामाविर्भावनं, युक्तशब्दलोपानियुक्तिरिति, ता 'कीर्तयिष्यामि' अभिधास्य इति ।। इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षिप्तं, तच्च ‘इहापसदे'त्यादिनेषदभिहितमिति, तदनन्तरं निक्षेपः, स च त्रिविधः, तद्यथा॥१॥ ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति ।
तत्रौधनिष्पन्नै निक्षेपेऽङ्गं, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति । तत्र तत्त्वभेदपर्यायाख्ये' त्यतः पर्यायप्रदर्शनार्थं नियुक्तिकृदाहनि. [२] सूयगडं अंगाणं बितियं तस्स य इमाणि नामाणि ।
सूतगडं सुत्तकडं सूयगडं चेव गोण्णाई॥ वृ.सूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामून्येकार्थिकानि, तद्यथा-सूतम् उत्पन्नमर्थरूपतया तीर्थकृ म्यः ततः कृतं ग्रन्थरचनया गणधरैरिति, तथा 'सूत्रकृत'मिति सूत्रानुसारेणतत्त्वावबोधः क्रियतेऽस्मिन्निति, तथा 'सूचाकृत'मिति स्वपरसमयार्थसूचनं सूचा साऽस्मिन्कृतेति, एतानि चास्य गुणनिष्पन्नानि नामानीति साम्प्रतं सूत्रकृतपदयोर्निक्षेपार्थमाहनि. [३] दव्वं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं ।
सण्णासंगहवित्ते जातिनिबद्धे य कत्थादी। नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति-'पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्नं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org