________________
उपोद्घात् निर्युक्तिः
नमो नमो निम्पल दंसणस्स - पंचम गणधर श्री सुधर्मास्वामिने नमः
२ सूत्रकृताङ्गसूत्रम्
(सटीकं)
द्वितीयं अङ्गसूत्रम्
(मूलम् + श्री भद्रबाहुस्वामी कृ त् नियुक्ति + श्री शिलाङ्का चार्य रचित वृत्ति युक्तं ) ॥ १ ॥ स्वपरसमयार्थसूचकमनन्तगमपर्ययार्थगुणकलितम्
।
सूत्रकृतमङ्गमतुलं विवृणोमि जिनान्नमस्कृत्य ॥
॥ २ ॥व्याख्यातमङ्गमिह यद्यपि सूरिमुख्यैर्भक्तया तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्यवगम्य सम्यक् तेनैव वाञ्छति पथा शलभो न गंतुम् ? ॥ ॥३॥ मय्वज्ञां व्यधुरिद्धबोधा, जानन्ति ते किञ्चन तानपास्य । मत्तोऽपि यो मन्दमतिस्तथाऽर्थी, तस्योपकाराय ममैष यत्नः ॥ वृ. इहापसदसंसारान्तर्गतेनासुमताऽवाप्यातिदुर्लभं मनुजत्वं सुकुलोत्पत्तिसमग्रेन्द्रियसामग्राद्युपेतेनार्हर्शनम् अशोषकर्मोच्छित्तये यतितव्यम्, कर्मोच्छेदश्च सम्यग्विवेकसव्यपेक्षः, असावप्याप्तोपदेशमन्तरेण न भवति, आप्तश्चात्यन्तिकाद्दोषक्षयात्, सचार्हन्नेव, अतस्तत्प्रणीतागमपरिज्ञाने यत्नो विधेय, आगमश्च द्वादशाङ्गादिरूपः सोऽ प्यार्यरक्षितमिश्रैरैदंयुगीनपुरुषानुग्रहबुद्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः, तत्राचारा चरणकरणप्राधान्येन व्याख्यातम्, अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमङ्ग व्याख्यातुमारभ्यत इति ।
Jain Education International
1
ननु चार्थस्य शासनाच्छास्त्रमिदं शास्त्रस्य चाशेषप्रत्यूहोपशान्त्यर्थमादिमङ्गलं तथा स्थिरपरिचयार्थ मध्यमङ्गलं शिष्यप्रशिष्याविच्छेदार्थं चान्त्यमङ्गलमुपादेयं तच्चेह नोपलभ्यते, सत्यमेतत्, मङ्गलं हीष्टदेवतानमस्कारादिरूपम्, अस्य च प्रणेता सर्वज्ञः, तस्य चापरनमस्कार्याभावान्मङ्गलकरणे प्रयोजनाभावाच न मङ्गलाभिधानं, गणधराणामपि तीर्थकृदुक्तानुवादित्वान्मङ्गलाकरणं, अस्मदाद्यपेक्षया तु सर्वमेव शास्त्रं मङ्गलम् । अथवा निर्युक्तिकार एवात्र भावमलमभिधातुकाम आह
नि. [१] तित्थयरे य जिणवरे सुत्तकरे गणहरे य नमिऊणं । सूयगडस्स भगवओ निज्जुत्तिं कित्तइस्सामि ॥
वृ. गाथापूर्वार्द्धनेह भावमङ्गलमभिहितं, पश्चार्द्धेन तु प्रेक्षापूर्वकारिप्रवृत्त्यर्थं प्रयोजनादित्रयमिति, तदुक्तम् -
|| 9 ||
“उक्तार्थं ज्ञातसंबन्धं, श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥
For Private & Personal Use Only
www.jainelibrary.org