________________
सूत्रकृताङ्ग सूत्रम् १/२/३/१५१
जन्तूनां लूषका-हिंसकाः सदनुष्ठानस्य वाध्वंसकाः, तेएवम्भूता ‘गन्तारो' यास्यन्ति पापं लोकं' पापकर्मकारिणां यो लोको नरकादि 'चिररात्रम्' इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवत्वापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बषिका देवाधमा भवन्तीत्यर्थः । मू. (१५२) न य संखयमाहुजीवितं, तहवि य बालजणो पगब्भई।
पचुप्पन्नेण कारियं, को द8 परलोयमागते ? ॥ वृ. किञ्च-'नच' नैव त्रुटितं जीवितमायुः 'संस्कर्तु' संधातुं शक्यते, एवमाहुः सर्वज्ञाः, ॥१॥ (तथाहि) दंडकलियं करिन्ता वचंति हुराइओ य दिसा य ।
आउं संवेल्लंता गया यन पुणो नियत्तंति ।। 'तथाऽपि एवमपि व्यवस्थिते जीवानामायुषि बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् ‘प्रगल्भते धृष्टतां याति, असदनुष्ठानेनापि न लज्जत इत्यर्थः, सचाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तरमाह'प्रत्युत्पन्नेन' वर्तमानकालभाविनापरमार्थसता अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाविद्यमानत्वात् 'कार्य' प्रयोजनं, प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकत्वादादीयते, एवं च सतीहलोक एव विद्यतेन परलोक इति दर्शयति-कः परलोकं दृष्ट्वेहायातः, तथा चोचुः॥१॥ "पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन्नते।
नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ।। ॥२॥ (तथा) "एतावानेन पुरुषो, यावानिन्द्रियगोचरः।
भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ।। इति एवमैहिकसुखाभिलाषिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाहमू. (१५३) अदक्खुव दक्खुवाहियं, (त) सद्दहसु अदक्खुदंसणा!।
हंदि हु सुनिरुद्धदंसणे, मोहणिज्जण कडेण कम्मुणा ।। वृ. पश्यतीते पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचित्वादन्धवत्तस्याऽऽमन्त्रणंहेऽपश्यवद्-अन्धसश! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञपश्येनसर्वज्ञेन व्याहृतम्-उक्तं सर्वज्ञागमं श्रद्धस्व' प्रमाणीकुरु, प्रत्यक्षस्यैवैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्यअसर्वज्ञस्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन ! स्वतोऽर्वागदर्शी भवांस्तथाविधदर्शनप्रमाणश्च सन कार्याकार्याविवेचितयाऽन्धवदभविष्यत् यदिसर्वज्ञाभ्युपगमनाकरिष्यत्, यदिवाअदक्षो वा अनिपुणोवादक्षोवा-निपुणोवायाधशस्ताशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः-केवलदर्शन:-सर्वज्ञस्तस्माद्यदवाप्यते हितंतत्श्रद्धस्व,इदमुक्तं भवति । अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा
हे 'अद्दष्ट हे अर्वागदर्शन! द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदर्शिनायव्याहृतम्अभिहितमागमे तत श्रद्धस्व.हे अदृष्टदर्शन अदक्षदर्शन ! इति वा-असर्वज्ञोक्तशासनानयायिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org