________________
सूत्रकृताङ्ग सूत्रम् १/१/४/८७ समितिरप्यायातेत्येतच्च तृतीयं स्थानमिति, अत एतेषु त्रिषु स्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । तथा 'सततम्' अनवरतम् 'मुनि' सम्यक् यथावस्थितजगत्रयवेत्ता उत्कृष्यते आत्मा दर्पाध्मातो विधीयतेऽनेनेत्युत्कर्षो-मानः ।,
तथाऽऽत्मानं चारित्रं वा ज्वलयति दहतीति ज्वलनः क्रोधः, तथा 'नूम' मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यत्वादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये - अन्तर्भवतीति मध्यस्थो - लोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपि कषायांस्तद्विपाकाभिज्ञो मुनि सदा 'विगिंचए 'त्ति विवेचयेद्- आत्मनः पृथक्कुर्यादित्यर्थ । ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपक श्रेण्यामारुढो भगवान् क्रोधादीनेव संज्चलनान क्षपयति, तत् किमर्थमागमप्रसिद्धं क्रममुल्लङ्घयादौ मानस्योपन्यास इति ?, अत्रोच्यते, माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्याद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ।
पू. (८८)
६२
समिए उ सया साहु, पंचसंवरसंवुडे ।
सिएहि असिए भिक्खू, आमोक्खाय परिव्वएज्जासि । त्तिबेमि ॥ वृ. तदेवं मूलगुणानुत्तरगुणाँश्चोपदर्थ्याधुना सर्वोपसंहारार्थमाह- तुरवधारणे, पचिभिः समितिभि समित एव साधुः, तथा प्राणातिपातादिपञ्चमहाव्रतोपेतत्वात्पञ्चप्रकारसंवरसंवृतः, तथा मनोवाक्कायगुप्तिगुप्तः । तथा गृहपाशादिषु सिता बद्धाः अवसक्ता गृहस्थास्तेष्वसितःअनवबद्धस्तेषुमूर्च्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणाऽदिह्यमानो भिक्षुः- भिक्षणशीलो भावभिक्षु : 'आमोक्षाय' अशेषकर्मापगलक्षणमोक्षार्थ परि-समन्तात् व्रजेः- संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः इति अध्ययनसमाप्तौ ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि न स्वमनीषिकयेति ।
119 11
I
अध्ययनं -१ उद्देशकः-४ समाप्तः
- गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः । “सव्वेसिंपि नयाणं बहुविधवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरगुणट्ठिओ साहु ॥ अध्ययनं -१ समाप्तम्
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धस्य प्रथम अध्ययन टीका परिसमाप्ता ।
अध्ययन-२ वैतालिय
"
बृ. उक्तं समयाख्यं प्रथममध्ययनं साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने स्वसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि । तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि 'नांऊण बुज्झणा चेवे' त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु स्वत एव नियुक्तिकार उत्तरत्र वक्ष्यति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org